SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिप्रकाशिका टीका प्रा.१२ सू.४ ऋतु वक्तव्यताप्रतिपादनम् ५२५ जायन्ते चत्वारि शतानि द्वयुत्तराणीति (४०२) एतावन्तो युगे चन्द्रस्य ऋतवो भवन्ति, उक्तञ्च "चत्तारि उउ सयाइं वि उत्तराई जुगम्मि चंदस्स" इति । एकैकस्य चन्द्रौः परिमाणं परिपूर्णाचत्वारोऽहोरात्रा, पञ्चमस्याहोरात्रस्य सप्तत्रिशत् मप्तपष्टि भागाः, उक्तञ्च चंदस्सु उ परिमाणं, चत्तारि य केवला अहोरत्ता । सत्त त्तीस अंसा सत्त टिकरण डेएण"॥१॥ चन्द्रस्य ऋतु परिमाणं चत्वारश्च केवला अहोरात्राः । सप्तत्रिंशद् अंशाः, सप्तपष्टि कृतेन छेदेन ।।१।। इतिच्छाया । कथमेतदित्याह-इहकस्मिन् नक्षत्रपर्याये षड् ऋतव इति प्रागेवोक्तम् चन्द्रविषयक नक्षत्रपर्यायस्य परिमाणं सप्तविंशतिरहोरात्रा., एकस्य चाहोरात्रस्य एकविंशतिः सप्तपष्टि भागाः, तत्राहोरात्रीणां पर्भािगो ह्यिते लब्धाश्चात्वारोऽहोरात्राः शेपास्तिष्ठन्ति त्रयः, ते सप्तषष्टि भागकरणार्थ सप्तपष्टया गुण्यन्ते जाते एकोत्तरे द्वे शते (२०१) तत उपरितना एकविंशतिः सप्तपष्टिभागाः प्रक्षिप्यन्ते जाते द्वाविशत्यधिके द्वे गते (२२२), तेषां पभिर्भागे इते लब्धाः सप्तविंशत् सप्तपष्टिभागा इति (४-३५ )। तेषां चन्द्रानयनार्थमत्र वृद्धोक्ते द्वे गाथे तथाहि "चंद उउ आणयणे, पच्चं पण्णरससंगुणं नियमा । तिहि संखितं संतं, वावट्ठी भागपरिहीणम् ॥१॥ चोत्तीससंयाभिहयं, पंचुत्तरतिसयसंजुयं विभए । छहिं उ दसुत्तरेहिय, सएहिं लद्धा उऊ होइ ॥२॥" छाया--चन्द्रवा॑नयने पर्व पञ्चदशसंगुणं नियमात् । तिथि संक्षिप्तं सत्, द्वापष्टिभागपरिहीनम् ॥१॥ चतुस्त्रिशच्छताभिहतं, पञ्चोत्तरत्रिशतसंयुतं विभजेद् । पभिस्तु दशोत्तरैश्च शत. लब्धा ऋतवो भवन्ति ॥२॥ अनयोख्यिा - 'चंद उउ आणयणे' इति विवक्षितस्य चन्द्रौशनयने कर्तव्ये 'पव्वं' युगादितों यत् पर्व पर्वसख्यानमतिसक्रान्तं तत् 'पण्णरससंगुणं नियमा' पञ्चदशभिर्गुणितं नियमात् कर्तव्यम्, तत स्तत् 'तिहिसखित्तं संत' तिथिसंक्षिप्त सदिति यास्तिथयः पर्वाणामुपरि विवक्षिता दिनात् प्रागतिक्रान्तास्तास्तत्र सक्षिप्यन्ते पात्यन्ते इति भावः, ततस्तत् 'वावद्विभागपरिहीणं' द्वाषष्टिभागपरिहीनं कुर्यात् द्वापष्टिभागः, द्वापष्टिभागनिष्पन्ना अवमरात्रा उपचाराद् द्वाषष्टिभाग शब्देन कथ्यन्ते, ततस्तैपिष्टिभाग संज्ञकैरवमरात्रैः परिहीनं कर्त्तव्यम् तत एवम्भूतं तत् 'चोत्ती
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy