________________
५२६
. चन्द्रप्रप्तिसूत्रे ससयाभिहयं चतुस्त्रिंशदधिकशतेनाभिहतं-गुणितं तत् 'पंचुत्तरतिसयसंजुयं' पञ्चोत्तरत्रिशत सयुतं कृत्वा 'विभए' विभजेत् तस्य भागं हरेत् , कैर्भागं हरेदित्याह-'छर्हि उ दसुत्तरेहिय सरहिं' दशोत्तर. पभिःशते (६१०) इति । हूते च भागे 'लद्धा' ये लब्धा अड्कास्ते 'उऊहोइ' ऋतवो भवन्ति ऋतवो ज्ञानव्या इत्यर्थः ।।२।। एप करणगाथा द्वयार्थः ।
साम्प्रतमनयो र्भावना भाव्यते-अथ कोऽपि पृञ्छेत्-यत् युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्र वर्तते । इति । तत्राह-तत्रेकमपि पर्वपरिपूर्णमिह नाद्याप्यभूदिति युगादितो दिवमा रूपोनाः स्थाप्यन्ते, ते च चत्वारः, ततस्ते चतुस्विंगदधिकेन गतेन गुण्यन्ते, जातानि पत्रिंशदधिकानि पञ्चशतानि (५३६), ततो भृयः पञ्चोत्तराणि त्रीणि शतानि-प्रक्षिप्यन्ते, जातानि एकचत्वारिंशदधिकानि अष्टौ शतानि (८४१ तेषां 'विभए छहिं उ दसुत्तरेहिस सएहि' इति वचनात दशोत्तर पडूभिः शतैः (६१०) भागो वियते, लब्धः प्रथम ऋतुः अंशा उद्धरन्ति एकत्रिंशदधिके द्वेशते (२३१), तेषां चतुस्त्रिंशदधिकेन शतेन (१३४) भागो हियते, लब्ध एकः, उद्धताः शेषा अंशाः सप्तनवतिः (९७) । चतुस्त्रिंगदधिकेन शतेन भागे हुते येऽड्का लभ्यन्ते ते दिवसा ज्ञातव्याः, अत्र तु लब्ध एक-इति एको दिवसः । ततः शेपी भूताः सप्तनवतिरंशास्तेषां द्विकेनापवर्नना क्रियते, अपवर्तिते च चत्वारिंशत् लब्धाः सार्दा अष्ट चत्वारिंशत् (" ) सप्तपष्टिभागाः । तत आगतम्-युगादित. पच्चम्यां प्रथमः ऋतुः प्रावृड्लक्षणोऽतिक्रान्तः, द्वितीयस्य ऋतोरेको दिवसो गतः
ऋ. दि. भा.
द्वितीयस्य च दिवसस्य सार्द्धा अष्टचत्वारिंशत् सप्तपष्टि भागाः ( १११४८॥ ) इति ।
अथ कोऽपि पृच्छेत्-युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रर्तुः ? इति । तत्रैकं पर्व मतिकान्तमित्येको ध्रियते तस्मिन् पञ्चदशभिर्गुणिते जाताः पञ्चदश । एकादश्यां पृष्टमिति तस्याः पाश्चात्या दग ये दिवमास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशतिर्दिवसाः, ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्ते, जातानि पनागदधिकानि त्रयस्त्रिान्छतानि (३३५०) तेषु पञ्चोत्तराणि त्रीणि शतानि प्रक्षिप्यन्ते, जानानि पञ्च पञ्चाशदधिकानि पत्रिंगच्छतानि (३६५५), तेषां दशोत्तरैः पभिः, शतैः (६१०) मागे इन लब्धाः पञ्च (५), शेषातिप्ठन्त्यंशाः पञ्चोत्तर पातसंख्यकाः, (६०५), तेषां चतुखिगदाधिकेन गर्तन भागो हियने लब्धाश्चत्वारो दिवसा. (४), उद्धृता शेषा अंशा एकोन मप्तनि (६९), तग्य टिकनापवर्तनाया कृतायां लब्धाः सार्दाश्चतुत्रिंशत् (३४॥) सप्तपष्टि भागाः । तत आगतम्-पञ्च सतवोऽतिक्रान्ताः, पष्टस्य च मृतोश्चत्वारो दिवसाः, पञ्चमस्य दिव