________________
५२४
चन्द्रप्रशप्तिसूत्रे साम्प्रतं सूर्यनक्षत्रयोग भावना क्रियते स एव ध्रुवराशिः पञ्चोतरशतत्रयंप्रमाणः (३०५) प्रथम सूर्यर्तुजिज्ञासाया मेकेन गुण्यते जातस्तावानेव ततः 'अट्ठासीई पुस्सो' इति वचनात् तस्मात् मष्टाशीतिः (पुप्यभागाः) शोध्यन्ते, स्थिते शेपे सप्तदशोत्तरे द्वे शते (२१७) ततः सप्तषष्टिः (६७ अश्लेषायाः शोध्यते स्थितं शेपं सार्द्धशतम् (१५०) ततः चतुस्त्रिंशदधिकं शतं (१३४) मधायाः गोध्यते, स्थिता. पश्चात् पोडश (१६), तत आगतम्- पूर्वफाल्गुनीनक्षत्रस्य चतुस्त्रिंशदधिकशतसल्कान् पोडश भागानवगाह्य सूर्य प्रथमं स्वकीयमृतुं परिसमापयति । एवं द्वितीय सूर्यर्तु जिज्ञासायामपि स एवं पञ्चोत्तरशतत्रयप्रमाणो ध्रवरागिः यत्तरवृद्धयाऽत्र त्रिभिर्गण्यते, जातानि नव शतानि पञ्चदशोत्तराणि (९१५) ततोऽष्टाशीतौ पुष्यस्य शोधितायां स्थितानि पश्चात् सप्तविंशत्यधिकानि अष्टौ शनानि (८२७), एभ्यः सप्तपष्टिर पायाः शोध्यते, स्थितानि शेपाणि पष्टयधिकानि सप्तगतानि (७६०) एभ्यश्चतुस्त्रिंशदधिकं गतं मघायाः शोध्यते, स्थितानि शेषाणि पड विंशत्यधिकानि पट् शतानि, (६२६), एभ्यश्चतुस्त्रिशदधिकं शतं पूर्वफाल्गुन्याः शोध्यते, स्थितानि शेपाणि द्विनवत्यविकानि चत्वारि गतानि (४९२), एभ्योऽपि एकोत्तरं गतद्वय (२०१) मुत्तरफाल्गुन्याः गोव्यते स्थिते शेपे एकनवत्यधिके द्वे गते (२९१) पुनरप्येभ्य. श्चतुस्त्रिंशदधिकं शतं (१३४) हस्तस्य शोध्यते, स्थितं सप्तपञ्चाशदधिकं शतम् (१५७), एभ्योऽपि चतुसिंगदधिकं शतं (१३४) चित्रायाः शोध्यते, स्थिताः शेपास्त्रयोविंशतिर्भागाः (२३) तत मागतम् चतुस्त्रिंशदधिकशतभागानां स्वातेस्त्रयोविंशति सप्तपष्टि भागानवगाह्य सूर्यो द्वितीयः स्वकीयमृतुंपरिसमापयत्तीति एवं शेपेष्वपि तृतीय सूर्यर्तुं मारभ्य एकोनत्रिगत्तम मूर्यर्तुपर्यन्तेपु भावना कर्तव्या। अथान्तिमत्रिंशत्तम सूर्यििजज्ञासायामाह-अत्रापि स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशि
युत्तर वृद्धिक्रमेण त्रिंशत्तमे सूर्यत्तौं एकोनपष्टया गुण्यते, जातानि सप्तदशसहस्राणि नवशतानि तदुपरि पञ्चनवतिश्च (१७९९५)। एभ्यश्चतुर्देशसहस्राणि, पट् शतानि चत्वारिंशदधिकानि (१४६४०) एतावत्परिमिते शोधनकश्चत्वारः परिपूर्णा युगस्य सवत्सरचतुष्कसम्बन्धि चतुर्विशति सूर्यर्ते सत्का नक्षत्रपर्यायाः शोध्यन्ते स्थितानि पश्चात् पञ्च पञ्चाशदधिकानि त्रयस्त्रिंशष्छतानि (३३५५), अथ युगस्य पञ्चसंवत्सरसत्कानि पञ्चविंशतितमसूर्यत्तुत आरभ्य त्रिंशत्तम सूर्यत्तेपर्यन्तकानि शोधनकान्याह ततस्तेभ्यः पूर्वोक्तेभ्यः (३३५५) अष्टागीतिः पुष्यस्य शोध्यते, स्थितानि पश्चात् समपष्टयधिकानि द्वात्रिंशच्छतानि (३२६७) एभ्योऽटपञ्चाशदधिकानि द्वात्रिंशच्छतानि (३२५८) मल्लेपातो मृगशीर्षपर्यन्तानां नक्षत्राणां योध्यन्ते, स्थिता.शेपा नव (९) एभिरार्दा न शुद्धयति, तत आगतम नवचतुस्विंगदधिकशतभागान् आ सत्कानवगाह्य सूर्यस्त्रिंशत्तमं स्वकीय मृतुं परिसमाफ्यतीति । इति सूर्यवः समाप्ताः । साम्प्रतं चन्द्रप्न प्रतिपादयति-तत्र चन्द्रानां चत्वारिझनानि युत्तगणि (४०२) भवन्ति, तथाहि- एकस्मिन्नक्षत्रपर्याये चन्द्रस्य पड़ ऋतवो भवन्ति, चन्द्रस्य नक्षत्रपायाच एकस्मिन, युगे समपष्टि संख्यका भवन्तीनिसप्तपष्टिः पड्भिर्गुण्यते,