________________
५२२
चन्द्रशतिसूत्रे
आसां छाया - त्रीणि शतानि पञ्चाधिकानि अंशाः, छेदः शतं च चतुस्त्रिंशम् । एकादि द्वयुत्तरगुणो ध्रुवराशिर्भवति ज्ञातव्यः ॥ २॥ सप्तपष्टिर्द्धक्षेत्रे, द्वित्रिक गुणिता समे द्वयर्धक्षेत्रे । अष्टाशीतिः पुष्ये शोध्या अभिजित् द्विचत्वारिंशत् ॥२॥ एतानि शोधयित्वा यत्शेषं तत्तु भवति नक्षत्रम् । रविसोमयोर्नियमात् त्रिशर्त्यापि ऋतुसमाप्तिषु ॥ ३॥
- आसां व्याख्या – 'तिन्नि सया पंचहिगा अंसा' त्रीणि शतानि पञ्चोत्तराणि (३०५ ) 'असा' अंगाः विभागाः एते किं रूपच्छेदकृताः ? इति चेदाह - 'छेओ सयंच चोत्तीस' छेदः शतं च चतुस्त्रिंशम् । छेदोऽत्र चतुस्त्रिंशदधिकशतरूपः, तेन छिन्नं यदहोरात्रं तत्सम्बन्धीनि पञ्चोत्तराणि त्रीणि शतानि (३०५) अंगानामिति । अयमत्र ध्रुवराशिः स्थाप्यः एष ध्रुवराशि: 'एगाइ विउत्तरगुणो ध्रुवरासीहोइ नायव्यो' एकादिद्वयुत्तर गुण. - ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन द्व्युत्तरेण एकस्मादारम्य तत ऊर्ध्वं द्वयुत्तरवृद्धेन गुणः गुणितः क्रियते गुण्यते इत्यर्थः । एष ध्रुवरात्रिर्ज्ञातव्यो भवति ॥ १ ॥ तत एतस्मात् द्वयुत्तरवृद्धेन गुणितात् शोधनकानि शोधयितव्यानीति शोधनक प्रतिपादिकां द्वितीयां गाथामाह - 'सत्तट्ठी' इत्यादि 'सत्तट्ठी अद्धखेत्ते' यन्नक्षत्रमर्द्धक्षेत्रं पञ्चदशमुहूर्त्तात्मकं तत्र सप्तपष्टिः गोधनकं भवतीति सप्तषष्ठ्या शोध्यते, 'दुगतिगगुणिया समेवियहढखेते' द्विकत्रिकगुणिता समें चर्धक्षेत्रे, तत्र यन्नक्षत्रं समक्षेत्रं त्रिंशन्मुहूर्तात्मकं तद्विगुणितयासप्तषष्ट्या चतुस्त्रिटोन वातेनेत्यर्थः शोध्यते यत्पुनर्नक्षत्र द्वयर्धक्षेत्रं पञ्चचत्वारिंशन्मुहुर्त्तात्मकं तत् त्रिगुणितया सप्तपष्ट्या एकोत्तरशतद्वयेनेत्यर्थः गोध्यते । इह सूर्यस्य पुष्यादीनि नक्षत्राणि शोध्यानि चन्द्रस्यामि जिदादीनि तत्रैषां शोधनकान्याह - 'अट्ठासीई पुस्से' अष्टागीतिः पुष्ये सूर्यनक्षत्रयोगचिन्तायां पुष्ये पुप्यनक्षत्रविषयाष्टाशीतिः 'सोज्झा' शोच्या । तथा 'अभिइम्मि बायाला' अभिजिति द्वाचत्वारिंशत् - चन्द्रनक्षत्रयोग चिन्तायाम् अभिजिन्नक्षत्रे द्वाचत्वारिंशत् शोत्या. ॥२॥ ततः किमिनि तृतीगगाथया प्रदर्श्यते - 'एयाणि' इत्यादि, 'एयाणि' एतानि शोधनकानि असमय ईक्षेत्र विषयाणि 'मोहइत्ता' शोधयित्वा उक्तप्रकारेण शोधिते सति 'जं मेमं' यन्नक्षत्रं शेषं सख्यामविकृत्य भवति न सर्वात्मना शुद्धिमश्नुते 'तं तु होड़ नक्खत्तं ' तन्नक्षत्रं 'रविसोमाणं नियमा ' रविमोमयोः सूर्यस्य चन्द्रस्य च नियमात् भवति कुत्रेत्याह'तीस उउममनी' त्रिंशत्यपि तु समामिषु युगस्य त्रिंशतोऽपि ऋतूनां समाप्तौ ||३|| इति करणगाथा | सम्प्रन्यासां भावना क्रियते - अथात्र कोऽपि पृच्छति - प्रथमऋतु कस्मिन् चन्द्रनन सगामिमियर्त्ति इति जिज्ञासाया पूर्वप्रदर्शितो ध्रुवरात्रिः पञ्चोत्तर त्रिशतात्मको नियम कन गुण्यने 'एकन गुणिनं तदेव भवति' इति तावानेव ध्रुवराशिः (३०५) जातः ।
ܐ