SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ १८.......... ... ' चन्द्रप्रश्नप्तिसूत्रे इनिश्चनान् पञ्चदभिर्गुणचन्ते. जातं पञ्चोत्तरं शतम् (१०५) एतावतिकाले च 'तइए पन्चे सत्तने ये' इत्यादि वदयमाणसूत्रवचनात् द्वाक्त्रमरात्री उपचाराद् द्वापष्टिभागौ द्वौ अमूनामिनि 'यावहीभागा पनिहीणं' इति वचनात् हौ तस्माद्राशेः पात्येते स्थितं पश्चात् त्र्युत्तरं अनम् (१०३) नत 'दुगुणं' इति द्वान्या गुण्यते जाते पडुत्तरे दे॒ गते (२०६) ततः 'महीयं' एकपट्या युन मिति नत्रैकपष्टिः प्रक्षिप्यते जात द्वे शते सप्त-पष्टयधिके (२६७) तन एपा 'बावीयमाण भाइए' इति वचनात् द्वाविशत्यधिकेन गतन भागो हियते लब्धौ ai 'लिहियो' इनि वचनात् ऋतुनां पडात्मकत्वाद यदि पड्भिरधिका संख्याभवेत्तदा पडाममिव्यते, टमी हौ तु पभिर्भाग न सहेते इति न तयोः पइभिर्मागहारः प्रसच्यते ततो दृविचमी उन ग्थिना पुत्र मांग हृते ये शंपास्त्रयोविंगतिरंगा उद्धृतास्तेषां 'सेसाणंअंसाणं हिउमाहिति वचनात द्वाभ्यां मागे हते तपामढे कृते जाना मार्दा एकादश (११) 'नेमि जमाद्धं ने दिवसा नायचा' इत्यादि वचनात् ते प्रवर्तमानस्य ऋनो दिवसा ज्ञातव्या दुनि. सूर्यतु आयाटाटिकातन आगनम्- द्वौ मन अतिक्रान्ती, तृतीयश्च ऋतुः, सम्प्रति वर्तते, नम्य च प्रवत्तमानस्य मनो एकादश दिवसाः परिपर्णा व्यतिक्रान्ताः, तदुपरि यदर्थं तेन द्वादशी दिवमा वर्तत इति ॥2॥ अथ अंग प्रथमाया मक्षयतृतीयायां केनापि पृष्टम्-अद्य प्रमृति के ऋतवः पूर्वमतिकान्ताः ? को वा मप्रति वर्गन ? पनि प्रश्न प्रन्याह-तत्र प्रथमाया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य एकोनवि-तिः पाणि व्यनिक्रान्तानि तत एकोनविशति स्थापयित्वा सा पूर्वोक्तरीत्या प्रञ्चदमाम नयने, जाने पन्चाभीत्यधिक वे शते (२८५) अक्षयतृतीयायां किल पृष्टगिति पर्वणी मुपरि उपचार द्वापाटभागसंजत्वेन कथिता स्तिस्त्ररितथय प्रक्षिप्यन्ते जाते अष्टाशीत्यधिके द्वे आते (२८८), एनानि काल एकोनविनिपर्वरूपं 'ताए पञ्चे' इत्यारभ्य 'एगूणवीसइमे पव्वें' दुन्गादि, वस्यगणन्त्रवचनात् अवमगत्राः पञ्च भवन्तीत्यतः 'यावही भागपरिहीणं' इनि वजनान नाद गगे. ५ञ्च पात्यन्नं जाते त्र्यशीत्यधिके द्वे शते (२८३) ने 'दुगुणं' इति वचनान हान्यां गुण्येने, नानानि पद पष्टयधिकानि पञ्च शनानि (५६६). 'तानि 'एनडीग जुय' टनि बननात एकपष्टि महिनानि क्रियन्ते जातानि सप्तविंशत्यधिकानि गह नानानि (१२) तपां 'वावीमयएण भाटए' इति वचनात् हाविशत्यधिकेन अतेन (१२) मांगी हियने न्याः पञ्च, न च ऋतूनां पटात्मकत्वात् 'छहिहिय' । इति वमान इनिभागहरणं प्राप्यने, नाचते, न सहन्त इति न तेषां पङ्गभिर्मागहाग्रततः पञ्चैव लिना न पन 'उस होट' टनि मुनवो व्यतिक्रान्ता नि सिद्वम् । 'सेमाणं अंसाणं चेहि उभागरि, इन वाला पाणां ममदगानामंगानां द्वाभ्यां मागे हने तेपामई कृने इत्यर्थः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy