________________
चम्प्रतिप्रकाशिकाटीका प्रा. १२ सू. ४
ऋतु वक्तव्यताप्रतिपादनम् ५१९
71
'तेसिं जं लद्धं' इति तेभ्यो ये लब्धाः सार्द्धा अष्टौ (८ II), तत आगतम् - पञ्चऋतवोऽतिक्रान्ताः। षष्टस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गताः, तदुपरि अर्द्धत्वेन नवमो दिवसो वर्त्तते इति |२| अथ युगे द्वितीये दीपोत्सवे केनापि पृष्टम् - कियन्त ऋतवोऽतिक्रान्ताः को वा संप्रति वर्त्तते १ तत्राह्-एतावतिकाले एकत्रिंशत् पर्वाण्यतिक्रान्तानि तानि ध्रियते पञ्चदशभिर्गुण्यते, जातानि पञ्चषष्ट्यधिकानिं चत्वारि शतानि (४६५) । अवमरात्राचैतावतिकालेऽष्टौ व्यतिक्रान्तास्ततोऽष्टौ तेभ्यः पात्यन्ते, स्थितानि शेपाणि सप्तपञ्चाशदधिकानि चत्वारि शतानि (४५७), तानि द्विगुणितानि जातानि चतुर्दशोत्तराणि नवशतानि ( ९१४) । एषु एकपष्टिभागप्रक्षेपे जातानि पञ्चसप्तत्यधिकानि नव शतानि ( ९७५) । एषां द्वाविंशत्यधिकेन गतेन भागे हते लब्धाः सप्त ऋतवः, उपरिष्टादंशा एकविंशत्यधिकशतसंख्यका ( १२१) उदरन्ति, एषां द्वाभ्यां आगे हृते अर्द्धे कृते इत्यर्थः लब्धा सार्धापष्टि (६० ।। ), सप्तानां च ऋतूनां पभिर्यागो हियते, लब्ध एकः, अवशिष्ट उपरिष्टादेकस्तिष्ठति, तत आगतम् एकः संवत्सरो व्यतिक्रान्तः सवत्सर ऋतून पडात्मकत्वात्, एकस्य च संवत्सरस्योपरि एक इति प्रथमऋतुः प्रावृड् नाम व्यतीतः, द्वितीयस्य चं ऋतोः पष्टिर्दिनानि व्यतिक्रान्तानि, तदुपरि अर्द्धमिति एकपष्टितमं दिनं वर्त्तते इति |३|
17
एवमन्यत्रापि भावना भावनीयेति ।
अथैतेषां ऋतूनां मध्ये क ऋतुः कस्या तिथौ समाप्तिमेतीति ? परस्य प्रश्नावकाशमाशङ्कय तत्परिज्ञानाय वृद्धैः करणगाथा प्रतिपादिता, सा चेयम् -
'इच्छा उ ऊ विगुणिओ' रूवूणो विगुणिओ उ पव्वाणि । तस्सद्धं होइ तिही, जत्थ समत्ता उऊ तीसं ॥ १ ॥ "
- इच्छर्तुः द्विगुणितः रूपोनो, द्विगुणितस्तु पर्वाणि ।
- तस्यार्द्धं भवति तिथिः यत्र समाप्ता ऋतव त्रिंशत् ॥ १॥ इतिच्छाया |
11
}"
}
"
T.
;
'अस्या व्याख्या--' इच्छा उऊ' इच्छत्र्तुः यस्मिन् ऋतो ज्ञातुमिच्छा वर्त्तते स ऋतु 'विगुणिओ' द्विगुणितः क्रियते द्वाभ्यां गुण्यते द्विगुणितः सन् 'रूबूणो' रूपोनः एक ऊन: ततः पुनरपि सः 'विगुणिओउ' द्विगुणितस्तु द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, गुणितश्च सन्" यावत्परिमितो भवति तावन्ति 'पव्वाणि' पर्वाणि विज्ञेयानि । 'तस्स' तस्य द्विगुणीकृतस्य प्रतिराशितस्य यत्' 'अर्धं'। अर्द्ध यावत्परिमितं भवति तावत्परिमिता ः 'तिही' तिथयो ज्ञातव्याः 'त्य' यत्र यासु तिथिषु 'ती' त्रिंशत् युगभाविन त्रिंशदपि 'उऊ समत्ता' ऋतवः समाप्ताः समाति प्राप्नुयुः ॥ १ ॥ इति कारण गाथा ऽक्षरार्थः । साम्प्रतं भावना क्रियते - अथ कोऽपि युगस्य प्रथममृतुं ज्ञातुमिच्छेत् यथा युगे. कस्यां
1
G FIL
2