________________
चन्द्रप्रशप्तिस्त्रे छाया-तत्र खलु पते पड प्रतवः प्राशताः, तद्यथा-प्रावृट् १, वरात्रः२, शरत् ३, हेमन्तः ४, वसन्तः ५, प्रीष्मः ६, । तावत् सर्वेऽपि खलु एते चन्द्र ऋतवः द्वौ हौ मासी त्रिचतुष्पञ्चाशता २ आदानेन गण्यमानौ सातिरेकणि एकोनषष्टिः २ रात्रिन्दिवानि रात्रिन्दिवाण आख्यातौ इति वदेत् । तत्र खलु इमे पड़ अवमरात्राः प्रज्ञप्ताः तद्यथा-तृतीये पर्वणि १, सप्तमे पर्वणि २, एकादशे पर्वणि ३, पञ्चदशे पर्वणि ४, पकोन विंशतितमे पर्वणि ५, त्रयो विशतितमे पर्वणि ६, तत्र खलु इमे पड तिरात्राः प्राप्ताः, तद्यथा-चतुर्थे पर्वणि १, अष्टमे पर्वणि द्वादशे पर्वणि ३, षोडशे पर्वणि ४, विशतितमे पर्वणि ५, चतुर्विशतितमे पर्वणि ६ । गाथा.-"पडेय च अतिरात्राः आदित्यादि भवन्ति नानीहि । पदेव अवमरात्राः चन्द्राद् भवन्ति जानीहि , ॥१॥ सूत्र ॥४॥
व्याख्या-'तत्य खल्ल' इति, 'तत्य तत्रेति अस्मिन् मनुष्यलोके प्रति सूर्यायनं प्रतिचन्द्रायनं चाश्रित्य खलु 'इमे' इमे वक्ष्यमाणाः 'छ उऊ पण्णत्ता' पड् ऋतवः प्रज्ञप्ताः, 'तं जहा' तद्यथा-ते यथा- 'पाउसे' प्रावृट् १, 'परिसारत्ते' वरात्रः २, “सरए' शरत् ३, 'हेमंते' हेमन्तः ४, 'वसंते' वसन्तः ५, 'गिम्हे' ग्रीष्म ऋतुरिति ६, । लोके तु अन्यथाभिधाना ऋतवः प्रसिद्धाः, तथाहि--प्रावृट् १, शरद् २, हेमन्त ३, शिशिरः ४, वसन्तः ५, ग्रीष्मश्चेति ६, । छोकोचरे जिनमते तु यथोक्ताभिधाना एव ऋतवः उक्तञ्च---
_ 'पाउसवासारते, सरभो हेमंत वसंत गिम्हो य ।
एए खलु छप्पि उऊ जिणवरदिट्ठायए सिहा ॥१॥" छाया-प्रावृट् वरात्रः शरद् हेमन्तः वसन्तः ग्रीष्मश्च ।
___एते खल पडपि ऋतवः, जिनवरदृष्टा मया शिष्टाः कथिताः ॥१॥ इति ।
ऋतवो हि द्विधा-सूर्यर्तवश्चन्द्रविश्व । तत्र प्रथमं सूर्यवक्तव्यता प्रस्तृयते-तत्र एकैकस्य सूर्यचोंः परिमाणं सूर्यमासस्य साईत्रिंशदहोरात्रात्मकत्वात् द्वौ सूर्यमासौ एक षष्ठ्यहोरात्रात्मको उका
"वे आइच्च मासा, एगही ते भवंतहोरत्ता ।
एयं उ उ परिमाणं, अवगयमाणा जिणा विति" ॥१॥ छाया-दौ आदित्यो मासौ, एक पप्टिस्ते भवन्त्यहोरात्राः ।
पतद् ऋतु परिमाणं, अवगतमाना जिना वदन्ति ॥१॥ इति इहेप्सितसूर्यावानयने वृद्धोक्ता कग्ण गाथाः प्रदश्यन्ते "सर उउस्साणयणे, पच्वं पण्णरससंगुणं नियमा । तहि संखित्तं संत, वावट्ठी भाग परिहीणं ॥१॥ दुगणेगट्ठीहजुयं, बावीससएण भाइए नियमा--