________________
चन्द्रशतिप्रकाशिकाटीका प्रा.१२ सूट
ऋतुवक्तव्यता प्रतिपादनम् ५११ 'दुवाललस य वासहिभागा' द्वादश च द्वापष्टिभागाः(३५ ७/१२एतत्परिमितः ‘आहिए' आन ख्यातः 'तिवएजा' इति वदेत् स्वशिप्येभ्य । अथ भगवान् भापामाश्रित्य यथार्थतां प्रदर्शयति 'ता अहातच्चे णं' इत्यादि, 'ता' तावत् 'अहातच्चेण', याथातथ्येन यथार्थतयां आगम.. भाषया 'चंदे संवच्छरे' चान्द्रः संवत्सरः 'तिण्णि चउप्पण्णाईराइंदियसयाई त्रीणि चतुष्पञ्चा, शानि चतुष्पञ्चाशदधिकानि त्रीणि रात्रिन्दिवशतानि, 'पंच य मुंहुत्ता पञ्च च मुहूर्ताः 'पण्णासंच वास द्विभागा मुहुत्तस्स' पञ्चाशच्च द्वापष्टिभागा एकस्य नमुहूर्तस्य (
एला
- ३५४ ५६२ . वत्परिमितश्चन्द्रसवत्सरः 'आहिए' आख्यातः आगमगाया 'कथितः "तिवएज्जा' इति-- एवं वदेत् कथयेत् स्वशिष्येभ्यः इति । यद्यपि चन्द्रसंवत्सरस्य द्वयमपि परिमणि समानमेव . तथापि भाषाभेदोऽत्र प्रदर्शितः । प्रथम परिमाणमन्यतीर्थिकभापया वर्तते, इदै परिमाणे तु. आगमभापया विज्ञेयमिति । तथाहि-अहोरात्रपरिमाणं चतुष्पञ्चाशदधिकशतत्रयरूपं (३५४). तु तावदेकरूपमेव, ये तूपरितना द्वादशहापष्टि भागास्तै एकस्याहोरात्रस्य कथिता । तेपी मुहूर्ता अहोरात्रस्य क्रियन्ते तदा मुहूर्त्तानयनार्थ द्वादश त्रिशता 'गुण्यन्ते जायन्ते "पष्टयधिकानि त्रीणि शतानि (३६०), पपां मुहर्तकरणार्थ द्वाषष्ट्या भागो हियते, लब्धाः 'पंञ्च मुहूर्ता (५) शेषास्तिन्नि मुहूर्तरय पञ्चाशद् (५०) द्वापष्टिभागाः (३५४।५५)। एवमुभयोः समा
६२ - त्वमेव सिद्धयतीति । मू०३ ॥
11 : .." पूर्वमुक्ता सप्रपञ्चं सवत्सरवक्तव्यता, अथ ऋतुवक्तव्यतामाह—'तत्थ खलु ईमै छ उ ऊ' इत्यादि ।
मूलग्- तत्स्थ खलु इमे छ उऊ पण्णत्ता, 'तं जहा-पाउसे १, वरिसार २, सरए ३, हेमंते ४, वसंते ५, गिम्हे ६. । ता सव्वे विणं एए, चंदउऊदुवे २ मासा तिचउप्पण्णेण २, आदाणेणं गणिज्जमाणा साइरेगाई। एगूणसंही. २, राईदियाई राई दियग्गेणं आहिए ति वएज्जा । तत्थ ग्बल इमे छ ओमरत्ता पण्णत्ता, तं जहा-तइए पव्वे १ सत्तमे पव्वे २, एक्कारसमे पव्वे ३, पणणरसमे पञ्चे ४, 'एगूणवीसइमे पव्वे ५, तेवी सइमे पव्वे ६, तत्थ खल इमे छ अतिरता पण्णत्ता'त 'जहा-चउत्थे पव्वे १, अट्टमे पव्वे २, वारसये पव्वे ३, सोलसये पव्वे ::, वीसइमे पववे।५,चउवीसइमे पव्वे ६, वाहा-" छच्चेव य अइरत्ता, आइच्चाओ. हवंति जाणाहिः। छच्चेव ओमरत्ता, हवंति जाणाहि" ॥१॥ सूत्रम् ॥४॥