________________
पर - - .
चन्द्रप्राप्तिसूत्रे द्विपञ्चाशदधिकानि (१०४५२), एपा द्वादशभिर्भागे हते लभ्यन्ते सूत्रोक्ताः 'एगसत्तरी अट्ठसया' कि मप्नत्यधिकानि अष्टशतानि (८७१) नक्षत्रसंवत्सग इति । ऐतेऽभिवद्धितादयः संवत्सराः पटप चांगदधिकशतेषु युगेषु समादिका. 'समपर्यवमाना भवन्तीति । अथैतेपामभिवर्द्धितादि संवमरणा दिनानि समानत्वेन प्रदर्श्यन्ते
६२
कन्याभिवतिसंवत्सरस्य त्र्यशीत्यधिकानि त्रीणि शतानि दिनानाम्, एकरय च दिनस्य एकविंशतिहत्ता.. एकरय च मुहूर्तस्य अष्टादश द्वापष्टिभागाः (३८३।२१।१० ) । एप गयिः चतुश्चत्वारिंशदधिक सप्तगत: (७४४) गुणन जातानि अभिवदितसंवत्सराणां दिनानि
लो, पञ्चाशीनिः सहस्राणि, चारि शतानि अशीयधिकानि (२८५४८०) (१) एवमादित्य संबदमरा: अंगीन्यधिक सप्तशतसंव्यका (७८०) तत्रैकस्यादित्यसवत्सरस्य षट् पष्टयधिकानि त्रीणि गतानि (३६६) दिनानां भवन्ति, एपामगीत्यविकसप्तशतैर्गुणने जायन्ते यथोक्तानि (२८५४८०) दिनानि । एवं त्रिनवत्यधिकानि सप्तशतानि तुसवत्सराणां (७९३) भवन्ति । पकवच ऋतुसवत्सग्रय पट्यवित्रिशनगंख्यकानि (३६०) दिनानि भवन्ति, एषां त्रिनबल्यधिकसप्तगत गुणने जायन्ते यथोक्तानि (२८५४८०) दिनानि (३) एवं चन्द्रसंवत्सराः पद्धतगष्टशनसंख्यका (८०६) भवन्ति, एकस्य चन्द्रमंवत्सरस्य चतुष्पञ्चाशदधिकानि त्रीणिशतानि दिनानाम्, एक्रस्य च दिनस्य द्वादश द्वापष्टि भागाः (३५४।१२ ) पपा पडुत्तराष्टशन(६) सत्यया गुणने जायन्ने यथोक्ता (२८५४८०) संख्या दिनानामिति (४) एवं नक्षत्रमेमर्ग: एक सप्तत्याचकारशतमयका (८७१) एकरय च नक्षत्रसंवत्सरस्य सप्तविंशत्यशिलातत्यासंख्यका दिवमा , एकपञ्चाशच्च सप्तष्टि भागा' (३२७११) एपामेकसप्तत्याधकांगत-८७१) गुणन कृने लम्यन्ते नक्षत्रसव-मरदिनानि यथोक्तानि (२८५४८०) दति (५)गमा पञ्चानामपि मवसगगामिय परिमितेषु (२८५५८०) समानेषु दिवसेषु व्यतिक्रान्तेषु नमादिः समपर्यवमानं च भवतीनि ।
। अयं पर्व, कमे चन्द्र बन्मापरिमाण गणितमेट राश्रित्य प्रकारद्वयेन प्रदर्शयति 'ना' नबट्याएण' न्यादि, "ना नावन 'नयठ्याप' नयार्थनया अन्यनयापेक्षया, परनीर्थिकभगमन चिन्मयः 'चंदगो . संव-मर तिणि चपणा गदियसयाई त्रीणि बरनामानि ननुपञ्चागदधिमानि त्रीणि गत्रिन्टिवगनानि, 'गाईदियम्स' एकस्य रात्रिन्दिवस्य