________________
चन्द्रप्रज्ञप्तिसूत्रे
मासा । पञ्चत्रिंशच्छानि भष्टाशीत्यधिकानि-३५८८, एते द्वापष्टिभागाः जाता:-यथा---
८८९२ अहोरात्रा. मुहर्ता:हापष्टिभागाः प्रथमं द्वापष्टि भागानां (३५८८) मुह नयनाथै द्वापष्टया १०९२ १७१६।३५८८ । भागो हियते, लब्धाः सप्तपञ्चाशत् (५७), एते मुहूर्तराशी (१७१६) प्रक्षिप्यन्ते जाता मुहूर्ताः सप्तदशगतानि त्रिसप्तत्यधिकानि (१७७३) मुहूर्ताः भवन्ति, शेपा ये चतुष्पञ्चाशत् (५४) तेऽधुना स्थाप्या । एषां मुहर्तानां (१७७३) महो रात्रानयनाथ त्रिंगता (३०) भागो हियते लब्धाः एकोनपष्टिः (५९) अहोरात्राः, एतेऽहोरात्रसंख्यायां (१०९२) प्रक्षिप्यन्ते जातानि-एकादश शतानि एक पञ्चाशदधिकानि (११५१) अहोरात्राः, शेषीभूता ये त्रयास्ते एकत्रस्थाप्याः । एषां मासानयनार्थम्-अभिवर्द्धितमासा द्वात्रिंशदिवसात्मको भवति ततो द्वात्रिंशता भागो हियते, लब्धाः पञ्चत्रिंशत् (३५ । एषां स्थापना-(- उ. दाः) । वस्तुतोऽभिवर्द्धितमासस्य दिवसाः
एकत्रिंशत् सार्दा पष्टिश्च द्वापष्टिभागाः (३१-६०॥ भवन्ति । अथवा--एकत्रिंशदिनानि-एकविंशत्य्धिकशत भागाचतुर्विशत्यधिकशत भागानाम् (३११२१) एपाऽपि संख्या भवति-अभिवद्धितमासस्य दिवसानाम् । पूर्वमहोरात्राणां द्वात्रिंशता भागो हुत. अतः प्रतिमासं साईंको भागो निष्कास्यते, ततः पञ्चत्रिंशन्मासानां प्रत्येकं सार्दै कस्मिन् भागे निष्काशिते निष्काशिता भागा लभ्यन्ते-सार्धा द्विपञ्चाशद्भागाः (५२) एकत्य दिनस्य । ततो मुहूर्तानां त्रिंगता भागे हृते ये शेषा स्त्रयः स्थापिता स्तेपां द्वापष्टिभागकरणार्थ ते द्वापष्टया गुण्यन्त, जातं पडशीत्यधिकं शतम् (१८६) । तनश्चतुप्पञ्चाशद् (५४) द्वापष्टि भागा ये पूर्वे शेषाः स्थितास्तेऽत्र पडशीत्यधिके शते प्रक्षिप्यन्ते जाते चत्वारिंशदधिक वे गते (२४०) गते एकस्य मुहूर्तस्य द्वापष्टि भागाः सन्ति नत पां त्रिंशता भागो हियते, लब्धा अष्टौ (८) एते दिवसस्य द्वापष्टि भागाः सन्ति । तत एते (८) उपरि ये पञ्चत्रिंगन्मासेभ्यः प्रत्येक साकभागे निष्कासिते ये लब्धा निष्कासिता भागाः सार्दादिपञ्चाशत् (५२॥) "यु तेऽष्टौ भागाः प्रक्षिप्यन्ते जाता सार्दापष्टि (६०) एकस्य दिनस्य । ततो ये एकत्रिंशदिवसाः (३१) शेपी मृता आसन तैः सह संयोज्यन्ते ततो जाना
कस्यामिवदिनमामन्य दिवसाः (३१ ६०") हय डिवसात्मक कोऽभिवद्धितमामः (१) एप एको मामः उपर्युरूपु पन्चत्रिंशमासेषु प्रक्षिप्यते जाताः पत्रिंशन्मासाः (३६) एते एकस्य युगस्य