________________
चन्द्रप्राप्तिसूत्रे यातानि (३६६) दिनानां भवन्ति, एते द्वादशयुगसम्बन्धिनः पण्टिरादित्यसंवत्सरा इति पष्ट्या गुण्यन्ते, गुणिते च लभ्यन्ते-एकविशतिः सहस्राणि, नवशतानि, पट्यधिकानि (२१९६०) आदित्यसंवत्सरदिनानीति । एवं द्वादशसु युगेषु ऋतु संवत्सरा एकपष्टिः, एकस्य सतुसंवत्सरस्य पष्टयधिर्कान त्रीणि शतानि (३६०) दिनानि भवन्ति, एपामेक पष्टया - (६१) गुणने कृते लभ्यन्ते तान्येव (२१९६०) ऋतुसवत्सरदिनानीति एवं द्वादशसु युगेषु चन्द्रसंव-भग द्वापष्टि (६२), करय चन्द्रसवत्सरस्य चतुप्पञ्चाशदधिकानि त्रीणि शतानि दिनानि, कम्य दिनस्य च द्वादश द्वापष्टि भागाः ( ३५४।१२ ), एषां द्वाषष्टया गुणने लभ्यन्ते पूर्वोक्त तुन्यानि (२१९६०) चन्द्रसंवत्तरदिनानीति । एवं द्वादशसु युगेपु सप्तपण्टि (६५) नक्षत्रसंवत्सगः, एकस्य नक्षत्रसवत्सरस्य सप्तविंशत्यधिकानि त्रीणि शतानि दिनानाम् एकम्य च दिनस्य एकपञ्चाशत् सप्तपष्टि भागाः (३२७/- ), एपा सप्तपष्टया गुणने जाय
न्ते तान्येव (२१९६०) नक्षत्रसंवत्सरदिनानीति । इयत्सु समानेषु दिवसेषु व्यतिक्रान्तेपु चतुर्णामपि संवत्सराणां समानत्वेन पर्यवसानं भवतीति ।
अथाभिवद्वितादि पञ्चसंवत्सरविषये गौतमः पृच्छति-'ता कयाणं' इत्यादि 'ता' तावत 'कया णं' कटा खल 'एए' गते पञ्च वक्ष्यमाणाः 'अभिवढिय आउच्च-चंद-णक्खत्तसंवच्छग' अभिवदितादित्य-ऋतु--चन्द्र-नक्षत्रसंवत्सरा. 'समादिया' समादिकाः समानादिमन्त. 'समपज्जासिया' समपर्यवसिताः समानपर्यवसानवन्तः 'आहिया' आख्याताः कथिताः ? 'तिवणज्जा' इति वदेत् वदतु कथयतु हे भगवन ! । एवं गौतमेन पृष्टे भगवानाह-'ता'सत्तावणं' इत्यादि, 'ता' नावन् 'सत्तावणं मासा' मप्तपञ्चाशत् मासाः 'सत्त य अहोरत्ता' सप्तचाहोगत्रा , 'एक्कारम य मुद्दुत्ता' एकादश च मुहूर्ता. 'तेवीसं वावद्विभागा मुहुत्तस्स' एकस्यमुहर्तस्य त्रयोविंगनि पिष्टिभागाः ( ५७।७।११। २) 'एए' एते अनुपदं प्रदर्शिताः 'अभिवढियमामा' अभिवतिमामा एक युगान्तर्वनिन. सन्नि । 'सट्टी' पष्टि पष्टि सख्यका (60) 'एप' एते 'प्राइच्चभामा' आदित्यमामा' | 'पगट्टि' एकपष्टि. (६१) 'एए' एते 'उउमामा' मनुमासाः । 'बावट्ठी' द्वापष्टिः (६२) 'पए' ते 'चंद्रमासा' चन्द्रमासाः । 'मत्तही' मतपट (६७) 'एए' ते 'णवत्तमासा' नक्षत्रमासाः एते एक युगान्तर्वनिनोविदिनादित्य ऋतुचन्दनक्षत्रमामा. प्रत्येक प्रोकाः, माम्प्रतमेपां प्रत्येक ममादिसमपर्यवमान सबसगनयनविधि प्रदर्शयनि-'एम णं' इत्यादि, 'एस णं' एषा पूर्वप्रदगिना 'अदा' अदा प्रत्येकम्य एक युगान्तर्वत्तिमासरूपः कालः प्रत्येकस्य मासा