________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. २ पञ्चसंवताराणां संमेलने रात्रिदिवपरिमाणम् ५०१
तदेव मुक्तं नाक्षत्रादिपञ्चसंवत्सरसत्कानां रात्रिन्दिवानां मुहूर्तानां च परिमाणम् , साम्प्रतम्-एते पञ्च संवत्सरा एकत्र समिलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिशन्नाह-'ता केवइयं ते नोजुगे' इत्यादि ।
मूलम्–ता केवई ते नोजुगे राइंदियग्गेणं आहिए ? ति वएज्जा, ता सत्तरस एकाणउयाई राइंदियसयाई एगूणवीसं च मुहुत्ता, सत्तावणं च वावद्विभागा मुहुत्तस्स, वावहिभागं च सत्तढिहा छित्ता पणपणं चुणिया भागा राइंदियग्गेणं आहिया ति वएज्जा ता से णं केवइए मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता तेपणं मुहुत्तसहस्साई, सत्त य एगूणपन्नाई मुहुत्तसयाई सत्तावण्णं च वावद्विभागा मुहुत्तस्स, वाव द्विभागं च सत्तहिहा छित्ता पणपण्णं चुणियाभागा मुहत्तग्गेणं आहिया ति चएज्जा । ता केवइए ण ते जुगप्पत्तेराईदियग्गेण आहिए? ति वएज्जा।ता अट्टतीसं राईदियाई दस य मुहुत्ता चत्तारि य वावद्विभागा मुहुत्तस्स; वावद्विभागं च सत्तहिदा छित्ता दुवालसचुणिया भागा राइंदियग्गेणं आहिया ति वएज्जा । ता से णं केवइए मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता एक्कारस पण्णासाई मुहत्तसयाई चत्तारिय वावद्विभागा मुहुत्तस्स, वावद्विभागं च सहिहा छित्ता वालसचुण्णियाभागा मुहुत्तग्गेणं आहिया ति वएज्जा । ता केवइए जुगे राइंदियग्गेणं आहिए ? ति वएज्जा, ता चउपण्णं मुहुत्तसहस्साई णव य मुहुत्तसयाई मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता चउत्तीस सयसहस्सयाई अमृतीस च वावद्विभागमुहत्तसयाई वावद्विभागमुहुत्तग्गेणं आहिए ति वएज्जा ॥ सूत्रम् २॥
छाया- तावत् कियत्कं ते नोयुगं रात्रिन्दिवाण पाण्यातम् ? इति वदेत्, नावत सप्तदश एकनवतानि रात्रिन्दिवशतानि, एकोनविंशतिश्च मुहूर्ताः सप्तपञ्चाशद द्वापष्टिभागाः, मुहर्तस्य,दापष्टिभागं च सप्तपष्टिधा छित्त्वा पञ्चपञ्चाशच्चूणिका भागा रात्रिन्दिवाण आख्यातम्, इति वदेत् । तावत् तत् खलु कियत्कं मुहनिण आख्यातम ? इति वदेत, तावत् त्रिपञ्चाशद् मुहूर्त्तसहस्राणि सप्तच एकोनपञ्चाशानि मुहर्त्तशतानि सप्तपञ्चाशद् द्वापटिभागा मुहर्तस्य, द्वादष्टिभागं च सप्तचष्टिधा छित्त्वा पञ्च पञ्चाश. च्चूर्णिका भागा मुहूर्ताओण आख्यातम् इति वदेत् । तावत् कियत्कं खलु तद् युगप्राप्त रात्रिन्दिवान अख्यातम् ? इति वदेत् तावत् अष्टात्रिंशद् रात्रिन्दिवानि दश च मुहर्ताः चत्वारश्च द्वापष्टिभागा मुहर्त्तस्य, द्वापष्टिभागं च सप्तपणिधा छित्वा द्वादश चूर्णिका भागा रोत्रिन्दिवाण आख्यातम् इति वदेत् । तावत् तत् खलु कियत्कं मुह ग्रेण आख्यातम् । इति वदेत् तावत् एकादश पञ्चाशतानि मुहर्त शतानि, चत्वारश्च डापष्टिभागा मुहास्य द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा द्वादश चर्णिका भागा मुहूर्ताग्रेण अख्यातम् । तावत् कियत्कं युगं रात्रिन्दिवाण आख्यातम? इति वदेत । तावत् अष्टादश त्रिशानि सानान्दवशतानि रात्रिदिवाण आख्यातम इति वदेत । तावत् तत् खलु कियत्क मुहूत्ताग्रण आण्यातम् । इति वदेत, तावत चतस्बिशात शतशहस्राणि अप्पत्रिशच्च द्वाषाष्टभाग मुहत्तशतानि द्वाषष्टिभागमहर्ताग्रेण अख्यातमिति वदेत् ॥ सूत्र २॥