________________
चन्द्रप्राप्तिसूत्रे व्याग्व्या-'ता केवड ते नो जुगे' इति 'ता' तावत् 'केवइए' कियत्कं कियत्प्रमाण 'ते' त्वया 'नोजुगे' नोयुगमिति,-नो शब्दोऽत्र देशतो निषेधवाचक इति किञ्चिन्न्यूनं युगमित्यर्थ 'राइंटियग्गेणं' रात्रिन्दिवाण अहोरात्रप्रमाणेन 'आहियं' आख्यातम् ! नो युगस्य कियन्ति रात्रिन्टिवानि भवन्ति ? इति भावः । 'ति वएज्जा' इति वदेत् वदतु कथयतु हे भगवन । भगवानाह-'ता सत्तरस' इत्यादि, 'ता' तावत् 'सत्तरस एकाणउयाई राइदियसयाई' सप्तदश कनवतानि एकनवत्यधिकानि-रात्रिन्दिवशतानि 'एगूणवीसं च मुहुत्ता' एकोन विंगतिश्च मुहूर्ताः 'मुहत्तस्स' एकस्य च मुहर्तस्य 'सत्तावण्णं वावद्विभागा' सप्तपञ्चाशद् द्वापष्टिभागा' तथा 'वावद्विभागं च सत्तढिहा छित्ता' द्वापष्टिभागं च सप्तपरिधा छित्त्वा विभन्य तन्मन्यात् 'पणपण्णं' पञ्च पञ्चाशत् 'चुणिया भागा' चूर्णिका भागा
गत्रिन्दि. | मु.२०२५'राईदियग्गेणं' रात्रिन्दिवाग्रेण अहोरात्रप्रमाणेन 'आहियं' आख्यातम् १७९१ १९६२६७ 'ति वएग्जा' इति वदेत् । नो युगं हि नाक्षत्रादि पञ्चसंवत्सरानधिकृत्य नाक्षत्रादि पञ्च संवत्सर गतरात्रिन्दिवपरिमाणानामेकत्रमीलने यथोक्ता नोयुगस्य रात्रिन्दिवसंख्या जायते, तथाहि नाक्षत्रादिपञ्चसवत्सराणा परिमाणम् तत्र-नाक्षत्रसंवत्सरस्य - परिमाणम्-सप्तविंशत्यधिकानि त्रीणि रात्रिन्दिवातानि, एकस्य च रात्रिन्दिवस्य एकपञ्चाशत् सप्तपष्टिभागाः ( ३२७/- (१) चान्द्रसवत्सरस्य चतुष्पञ्चाशदधिकानि त्रीणि रात्रिन्दिवशतानि, द्वादश च द्वापष्टिभागा एकस्य गनिन्दिवस्य (३५४२) (२) ऋतुसवत्सरस्य-पष्टयधिकानि त्रीणि रात्रिन्दिवशतानि (३६०) ।३। मूर्यसंवत्सरस्य-पट्पष्टयधिकानि त्रीणि रात्रिन्दिवशतानि (३६६) ।४। पञ्चमस्याभिवतिसवत्सरस्य-त्र्यशीन्यधिकानि त्रीणि शतानि रात्रिन्दिवानाम् एकविंशतिश्च मुहूर्ताः, एकस्य च मुहूर्तस्याप्टादश द्वापष्टिभागा. (गा. मु. १८), तत्र सर्वपा रात्रिन्दिवानामेकत्र संमीलने
३८३।२१।६२ जानानि नवत्यधिकानि सप्तदशशतानि ( १७९० ) । ये च एकस्य रात्रिन्दिवस्य एकपञ्चागत् सप्तपष्टिभागास्ते मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि पञ्चदागनानि (१५३०) तेषां सप्तपष्टया भागे हृते लब्धा द्वाविंशति मुहूर्ताः, एकम्य न मुहुर्तग्य पट्पञ्चाशत् सप्तपष्टिभागाः (२२ ६) । लब्धाः, ये द्वाविंशति