________________
४१६
चन्द्रप्राप्तिसूत्रे 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाण गत्रिन्दिवपरिमाणेन. 'माहिए' अख्यातः 'ता तीसं' इत्यादि 'ता तावत् 'तीस' त्रिंशत् 'राईदियाणं' रात्रिन्दिवानां 'राइदियग्गेणं रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः त्रिंशदानिन्दिवप्रमाणो ऋतुमासो भवतीति कथितः । 'तिवएज्जा' इतिः वदेत् स्वशिष्येभ्य इति । तथाहि ऋतु मासा युगे एकपष्टि भवन्ति ततो युगगतानां त्रिंशदधिकाष्टादशशतानाम् अहोरात्राणाम ( १८३० ) एकपष्टया भागो हियते, लब्धास्त्रिंशदहोरात्रा यथोक्ता इति । अथ ऋतुमासस्य मुहर्तसंख्यां पृच्छति 'ता से णं' इत्याति, 'ता' तावत् 'से णं' स खलु ऋतुमासः 'वइए' कियत्कः कियत्परिमितः 'मुहत्तग्गेणं' मुहूर्ताप्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् वदतु हे भगवान्-'ता णव' इत्यादि 'ता' तावत् 'णव मुहृत्तसयाई' नवमुहर्तशतानि 'मुहुत्तग्गेण' मुहूर्ताप्रेण 'आहिए' आख्यातः कथितः 'ति वएज्जा' इति वदेत् स्वशिष्याय । तथाहि-त्रिंशन्मुहूर्तात्मकं रात्रिद्विवम्, त्रिंशद्रानिन्दिवात्मकचकतुमास इति त्रिंशत् त्रिंशता गुण्यते जातानि यथोक्तानि नव मुहूर्तशतानीति । 'ता' तावत् 'एस गं' पपा खल 'श्रद्धा' अद्धा त्रिंगद्रात्रिन्दिवात्मकः नवशत मुहूर्तात्मकश्च कालः 'दुवालस खुत्तकडा' द्वादशकृत्वः कृता द्वादशभिर्गुणिता 'उ उसंवच्छरे' आर्तवः ऋतु सम्बन्धी सवत्सरो भवतीति । अथास्य ऋतु सवत्सरस्य रात्रिन्दिवपरिमाणं पृच्छति-'ता से णं' इत्यादि. 'ता' नवत् 'से गं' स खछु ऋतुसंवत्सरः 'केवइए' कियत्कः 'राइंदियग्गेणं' रात्रिद्विवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः ऋतुसंवत्सरस्य कति रात्रिन्दिवानि कथितानि ? 'ति वएज्जा' इति वदेत् वदतु । भगवानाह-'ता तिण्णि' इत्यादि, 'ता' तावत् 'तिण्णि सहाई राइंदियसयाई' त्रीणि पष्टानि पष्टयधिकानि रत्रिन्टिवशतानि ( ३६० ) 'राइंदियग्गेणं' रत्रिन्दिवाण 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः । तथाहि-एकस्मिन् ऋतुमासे त्रिंशद् रात्रिन्दिवानि ते च मासा एकस्मिन् ऋतुसंवत्सरे द्वादशेति त्रिंशतो द्वादशभिर्गणने भवन्ति यथोक्तानि पष्टयधिकानि त्रीणि शतानि गनिन्दिवानीति । अथास्य मुहूर्तसंख्यां पृच्छति- 'ता से ण' दत्यादिना, 'ता' तावत् ‘से णं' स खल ऋतुसंवत्सरः 'केवइए' क्रियत्कः क्रियत्परिमितः 'मुहुनग्गे आट्यातः कथितः एकस्य ऋतुसंवत्सरस्य कति मुहूर्त्ता भवन्ति ? 'ति वएज्जा' इति वदेत वदतु-हे भगवान् ! भगवानाह'ता दस' इत्यादि 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहूर्तसहप्राणि 'अट्ट य सयाई' अष्ट च शनानि (१०८००) 'मुहुनग्गेणं' मुहूर्ताप्रेण 'आहिए' आल्यातः कथितः 'नि वएज्जा' इति वदेत् स्वगिप्येभ्यः | तथाहि-एकस्य ऋतुमासस्य नवमुहर्त्तशतानिभवतीति तानि हादभिमामि गुणने भवति यथोक्ता संख्येति ३ । अथ चतुर्थादित्यसवत्सरविपये प्रश्ननिर्वचनमृत्राण्याद-'ता एए मि गं' इन्यादि, 'ता' तावत् 'एएसि णं' एतेषां नाक्षत्रादीनां बाद 'पंचण्इं गंवच्छगणं' पञ्चानां संवत्सराणां मध्ये 'चउत्थस्स' चतुर्थस्य 'आइच्चसंवच्छ