________________
चन्द्रशप्तिप्रकाशिकाटीका प्रा १२ सू.१.
नक्षत्रादिसंवत्सरसंख्यादिकम् ४९५ कोनत्रिंशदहोरात्रान् द्वापष्ट्या गुणयित्वा उपरितना द्वात्रिंशद्वाषष्टिभागास्तेषु प्रक्षेपणीयाः, जातानि त्रिंशदधिकानि अष्टादशशतानि (१८३०) तत एतानि त्रिंशता गुण्यन्ते, जातानि - चतुप्पञ्चाशत् सहस्राणि, तदुपरि नव च शतानि मुहूर्त्तगत द्वापष्टिभागाः (५४९००) तत एतेषां द्वापष्ट्या भागे हृते लब्धानि यथोक्तानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्तानाम्, एकस्य च मुहूर्त्तस्य त्रिशद द्वापष्टि भागाः (८८५ ३९) इत्येतत्परिमिता द्वितीयचन्द्रमासस्य ६२ मुहूर्त्तसंख्या भवतीति सिद्धम् । अथास्य चान्द्रसंवत्सरस्य कालमानमाह - ' ता एस णं' इत्यादि, 'ता' तावत् 'एसणं' एपा खल 'अद्धा' अद्धा चान्द्रमासकालरूपा 'दुवालस खुत्तकडा' द्वादशकृत्वः द्वादशवारैः कृता 'चंदे संवच्छरे' एकश्चान्द्रः संवत्सरो भवति । अस्य रात्रिन्दिवानि पृच्छति 'ता से णं' तावत् स खलु चान्द्रः संवत्सरः 'केवइए' कियत्कः कि यत्परिमितः 'राईदियग्गेणं' रात्रिन्दिवाग्रेण 'आहिए' आख्यातः कथितः ! 'ति वएज्जा' इति वदेत् वदतु । भगवानाह - ' ता तिन्नि' इत्यादि 'ता' तावत् 'तिन्नि चउप्पन्नाई राईदियसयाई' त्रीणि चतुष्पञ्चाशानि चतुष्पञ्चाशदधिकानि रात्रिन्दिवशतानि 'राईदियस्स' एकस्य रात्रिन्दिवस्य 'दुवालसय' द्वादश च 'ववडिभागा' द्वाषष्टिभागाः (३५४ १२) 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' अख्यातः कथितः
६२
'तिवएज्जा' इति वदेत् स्वशिष्येभ्य | चन्द्रमासस्य रात्रिन्दिवपरिमाणं द्वादशभिर्गुणितं यथोक्तं चन्द्रसंवत्सररात्रिन्दिवपरिमाणं भवतीति भावः । अथास्य मुहूर्त्त संख्यां पृच्छति - ता से णं' इत्यादि, 'ता' तावत् ' से णं' स खलु चन्द्रसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्त्ताप्रेण मुहूर्त्तपरिमाणेन 'आहिए' आख्यातः १ 'तिवएज्जा' इतिवदेत् वदतु । भगवानाह—'ता दस' इत्यादि, 'ता' तावत् 'दसमुहुत्तसहस्साई' दशमुहूर्त्तस्राणि 'पणवीसं च मुहुत्तसयं' पञ्चविंशत्यधिकं मुहूर्त्तगतम् 'मुहुत्तस्स' एकस्य मुहूतस्य 'पण्णासं च वावट्टिभागा' पञ्चाशच्च द्वापष्टिभागाः ( १०१२५ ५९) 'मुहुत्तग्गेणं' मुहूर्ता
६२
ग्रेण मुहूर्त्तपरिमाणेन ‘आहिए' आख्यातः कथितः 'तिवएज्जा' इतिवदेत् कथयेत् स्वशिष्येभ्यः । अत्र चन्द्रमासमुहूर्त्तपरिमाणं द्वादशभिर्गुणितं यथोक्तं चान्द्रसवत्सरमुहूर्त्तपरिमाणं भवतीति २ । अथ तृतीयस्य ऋतु संवत्सरस्य विषये प्रश्ननिर्वचनसूत्राण्याह 'ता एएसिणं' इत्यादि 'ता' तावत् 'एएस ' एतेषां नक्षत्रादीनां खलु 'पचन्हं संवच्छरणं' पच्चानां सवत्सराणां मध्ये 'तच्चस्स' तृतीयस्य 'उउसंवच्छरस्स' ऋतुसवत्सरस्य 'उऊमासे' आर्त्तवः ऋतु सम्बन्धी मासः 'तीसइ तीस मुहुत्तेणं' त्रिंशत् त्रिंशन्मुहूर्त्तकेन 'राईदिएणं' रात्रिन्दिवेन