________________
४२४
चन्द्रप्रशप्तिसूत्रे णेन 'आहिए' आख्यातः नक्षत्रसवत्सरस्य कियन्तो मुहूर्त्ता भवन्तीतिभावः 'तिवएज्जा' इति वदेत्, उत्तरमाह-'ता' तावत् ‘णव मुहुत्तसहस्सा' नवमुहत्तसहस्राणि 'अट्ट य वत्तीसाइं मुहुत्तसयाई' अट च द्वात्रिंशानि द्वात्रिंशदधिकानि मुहूर्तशतानि, 'छप्पन्नं च सत्तद्विभागा' पदपच्चाशच्च सप्तषष्टि भागाः 'मुहुत्तस्स' एकस्य मुहूर्तस्य (९.८३२।६) 'मुहत्तग्गेणं' मुहूर्ताप्रेण मुहूत्तपरिमाणेन 'आहिए' आख्यात 'तिवएज्जा' इति वदेत् । अत्र नक्षत्रमासमुहूर्तपरिमाणं द्वादशभिर्गुणितं यथो क्तम् (९८३ नक्षत्रमासस्य मुहूर्तपरिमाणं भवतीति । १ । अथ द्वितीयचान्द्रसंवत्सरविषये प्रश्ननिर्वचनसूत्राण्याह–'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां नक्षत्रादीनां 'पंचण्डं संबच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्र संवत्सरस्य 'चंदे मासे' चान्द्रः चन्द्रसम्बन्धोमासः 'तीसइ तीसइमुहुत्तेणं' त्रिंशत् त्रिंशन्मुहूर्तकेन 'अहोरत्तेणं' एकैकाहोरात्रेण 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'रादंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेन् । उत्तरमाह --ता एगृणतीसं इत्यादि, 'ता' तावत् 'एगणतीसं राईदियाई' एकोनत्रिं शद् रात्रिन्दिवानि 'वत्तोसं च वावद्विभागा' द्वात्रिंगच्च द्वापष्टिभागाः 'राइंदियस्स' एकस्य रात्रिन्दिवस्य (२९।१२) 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथित 'तिवएज्जा' इति वदेत् । तथाहि-युगे द्वापष्टिश्चन्द्रमासा भवन्तीति युगसम्बन्धिनां त्रिंगदाधिकाष्टादशशतानां द्वापष्टया भागो हरणोय., हृते च भागे लब्धा यथोक्ता एकोनत्रिंगदहोरात्राः, कम्य चाहोरात्रस्य द्वात्रिंत्राद् द्वापष्टिभागाः (२९।३२) इति । अथास्य मुहूर्तसख्यां पृच्छति'ता से ण' इत्यादि, 'ता' तावत् ‘से णं' खलु द्वितीयचन्द्रमासः 'केवइए, कियत्कः किय
परिमिनः 'मुहुत्तग्गेणं' मुह ग्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः ? 'ति वएज्जा' हनिवदेत् । उत्तरमाह- 'ता अपंचासीयाई' इत्यादि 'ता' तावत् 'अट्ठ पंचासीयाई मुहत्तसयाई अट, पंञ्चाशीनानि पञ्चाशीयधिकानि मुहूर्तशतानि 'तीसं च वावद्विभागा' त्रिंशच्च द्वापष्टिभागाः 'मुहृत्तम्स' एकस्य मुहर्तस्य (८८५२) 'मुहुत्तग्गेणं' मुहर्ताग्रेण मुहूर्त परिमागेन 'आहिए' आग्न्यातः कथित. 'तिवएज्जा' इतिवदेत् । तथाहि चन्द्रमासपरिमाणम्एकोनत्रिंगदहोगत्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वापष्टिभागाः। ३२), तत्र सवर्णनार्थमे