________________
४२०
चन्द्रप्राप्तिसूत्रे सयाई मुद्दत्तग्गेणं आहिए तिवएज्जा, ता एस अद्धा दुवालस खुत्तकडा उऊ संवच्छरे, ता से ण केवइए राई दियग्गेणं आहिए ? तिवएज्जा, ता तिणि सहाई राइंदियसयाई राइंदियग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा दस मुहुत्तसहस्साई अट्टय सयाई मुहुत्तग्गेणं आहिए तिवएज्जा ।। ता एएसिणं पंचई संवच्छराणं चउत्यस्स आइच्चे मासे तीसह तीसइ मुहुत्तणें अहोरत्तेणं गणिज्जमाणे केवइए राईदियग्गेणं आहिए ? तिवएज्जा, ता तीसराइंदियाई अवड्ढभागं च राईदियस्स राइंदियग्गेणं आहिए तिवएवज्जा, ता से णं केवइए मुहत्तग्गेणं आहिए ? तिवएज्जा, ता णव पण्णरसाई मुहत्तसयाई मुहत्तग्गेणं आहिए तिवएज्जा, ता एसणं अद्धा दुवालसखुत्तकडा आइच्चे संवच्छरे, ता से ण केवइए राइदियग्गेणं आहिए ? तिवएज्जा, ता तिन्नि छावहाई राइंदियसयाई राइंदियग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहत्तग्गेणं आहिए ? तिवएज्जा, वा दस मुहुत्तसहस्साई णव य असीयाई मुहत्तसयाई मुहुत्तग्गेणं आहिए तिवएज्जा ।। ता एएसिणं पंचण्डं संवच्छराणं पंचमस्स अभिवढियसंवच्छरस्स अभिवद्धिए मासे तीसइ तीसइ मुहुत्तणं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेणं आहिए ? तिवएज्जा, ता एकतीसं राइंदियाई, एगृणतीसं च मुहुत्ता, सत्तरस वावद्विभागा मुहुत्तस्स राइंदियग्गेणं आहिए तिवएज्जा, ता से णं केवडए मुहत्तग्गेणं आहिए ? तिवएज्जा ताणं णव एगृणसट्टाई मुहत्तसयाई, सत्तरस वावटिभागा मुहुत्तस्स मुहुत्तग्गेणं आहिए तिवएज्जा, ता एसणं अद्धा दुवालसखुत्तकडा अभिवढिए संवच्छरे, ता से णं केवइए राइंदियग्गेणं आहिए ? निवएज्जा ना तिणि तेसीयाई राइदियसयाई, एकतीसं च मुद्दुत्ता अट्ठारस वावद्विभागा मुद्दुत्तम्स रादियग्गेण आहिए तिवएज्जा, ता से णं केवइए मुद्दुत्तग्गेण आहिए ? तिवएज्जा ? ता एकारस. मुहत्तसहस्माई पंच य एक्कारसाइं मुहत्तसयाई, अहारस य बावहिभागामुहत्तम्स मुहत्तग्गेणं आहिए तिवएज्जा ॥ सूत्रम् ॥
छाया-नावत् कनि खलु संवत्सरा आख्याताः १ इनि वदेत् तत्र खलु इमे पञ्च संव. सगः प्राप्ताः, तद्यथा नाक्षत्रः १ चान्द्रः २, आत्तवः ३, आदित्यः ४ अभिवद्धितः ५। नाचन् एनेपां गलु पञ्चानां संवत्सराणां प्रथमम्य नाक्षत्रसंवत्सरस्य नाक्षत्रोमासः त्रिंशविशन्मार्त्तकेन अहोरात्रण गण्यमानः कियत्कः रात्रिदिवाण आख्यातः ? इति वदेत् तायत् सप्तविशतिः राघिन्दिवानि, एकविंशतिश्च सप्तपष्टिभागा राबिन्दिवस्य रात्रिन्दियाण बास्त्रात इति वदेन् । नायत् स खलु कियत्कः मुहर्ताग्रेण पाख्यातः ? इति वदेत् नायत् अष्ट शनानि एकोनविंशानि मुहनानाम् सप्तविंशतिश्च सप्तपष्टि भागा मुहत्तस्य मुन ग्रेण भाग्यात इति वदेत् । तावत् पपा सलु अद्धा हादशमृत्यः कृता नाभव संव
मरः, नायत् म गलु कियकः रात्रिन्दिवाण आयातः ? इति वदेत्, तवात् त्रीणि सप्त विगनि गत्रिन्दियानानि, पत्र पञ्चाशच्च सप्तपष्टिभागा गत्रिन्दिवम्य रात्रिन्दिवाण भाग्यात इति वदेत्, तावत् स म्बद्ध कियत्कः मुहनिण पाण्यातः ? इति वदेत् तावत्