SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा. १२ सू० १ नक्षत्रादिसंवत्सर संख्यादिकम् ४९१ नवमुहर्त्तसहस्राणि अष्ट च द्वात्रिंशानि मुत्तशतानि षट्पञ्चाशच्च सप्तषष्टिभागा मुहूर्त्त - स्य मुहर्त्ताग्रेण आख्यात इति वदेत् १ | तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयस्य चन्द्रसंवत्सरस्य चान्द्रो मासः त्रिंशत् त्रिंशन्मुहूर्त्तकेन अहोरात्रेण गण्यमानः कियत्कः रात्रिन्दिवाण आख्यातः ? इति वदेत् तावत् एकोनत्रिंशद् रात्रिन्दिवानि द्वात्रिंशच्च " " भागा रात्रन्दिवस्य रात्रिन्दिवात्रेण आख्यातः इति वदेत् तावत् स खलु कियत्कः मुहतणि आख्यातः ? इति वदेत् अष्टौ पञ्चाशीतानि मुहर्त्तशतानि, त्रिंशच्च द्वाषष्टिभागा मुहत्तस्य मुहर्त्ताग्रेण आख्यात इति वदेत् तावत् एषा खलु भद्धा द्वादश कृत्वः कृता चान्द्रः संवत्सरः, तावत् स खलु कियत्कः रात्रिन्दिवाग्रेण आख्यातः १ इति वदेत्, तावत् त्रोणि चतुष्पञ्चाशानि रात्रिन्दिवशतानि द्वादश च द्वापटिभागा रात्रिन्दिवस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तावत् स खलु कियत्क• मुहर्त्ताग्रेण आख्यातः । इति वदेत् नावत् दशमुहर्त्तसहस्राणि, पद् च पञ्चविंशानि मुहूर्त्तशतानि, पञ्चाशच्च द्वापष्टिभागा मुहर्त्तस्य मुहर्त्ताग्रेण आख्यात इति वदेत् |२| तावत् एतेषां खलु पञ्चानां संवत्सराणां तृतीयस्य आर्त्तवसंवत्सरस्य आर्त्तवो मासः त्रिंशत् त्रिंशन्मुहर्त्तकेन अहोरात्रेण गण्यमानः कियत्कः रात्रिन्दिवाग्रेण आख्यातः १ इति वदेत्, तावत् त्रिंशद् रात्रिन्दियानां रात्रिन्दिवाग्रेण आख्यात इति वदेत् तावत् स खलु कियत्कः मुहर्त्ताग्रेण आख्यात ? इति वदेत्, तावत् नव मुहूर्त्तशतानि मुहर्त्ताग्रेण आख्यातः इति वदेत् तावत् पपा खलु अद्धा हृदशकृत्वः कृत्वः कृता आर्त्तवः संवत्सरः, तावत् स खलु कियत्कः रात्रिद्विवाग्रेण आख्यातः १ इति वदेत् तावत् त्रीणि पप्रयधिकानि रात्रिन्दिवशतानि रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तावत् स खलु कियत्कः मुहतत्रिण आख्यातः ? इति वदेत् तावत् दशमुहूर्त्तसहस्राणि, अष्ट च शतानि मुहूर्त्ताग्रेण आख्यातः इति वदेत् । ३ । तावत् एतेषां खलु पञ्चानां संवत्सराणां चतुर्थस्य आदित्य संवत्सरस्य आदित्यो मासः त्रिंशत् त्रिंशन्मुहूर्त्तकेन अहोरात्रेण गण्यमानः कियत्कः रात्रिन्दिवाण आख्यानः ? इति वदेत्, तावत् त्रिंशद्ात्रिन्दिवानि अपार्द्धभागश्च रात्रिन्दिवस्य रात्रिन्दिवात्रेण आख्यातः इति वदेत्, तावत् स खलु कियत्कः मुहूर्त्ताश्रेिण आख्यातः ! इति वदेत्, तावत् नव पञ्चदशानि मुहूर्त्तशतानि मुहूर्त्ताग्रेण आख्यात इति वदेत्, तावत् एषा खलु अद्धा द्वादशकृत्वः कृता आदित्यः संवत्सरः तावत् स खलु कियत्कः रात्रिन्दिवात्रेण आख्यातः १ इति वदेत् तावत् त्रीणि षट्षष्टानि रात्रिन्दिवशतानि रात्रिन्दिवाग्रेण आख्यात इति वदेव तावत् स खलु कियत्कः मुहर्त्ताग्रेण आख्यात इति वदेत् |४| तावत् पतेपां खलु पञ्चानां संवत्सराणां पञ्चमस्य अभिवर्द्धित संवत्सरस्य अभिवर्द्धितो मासः त्रिंशत् त्रिंशन्मुहूर्त्तकेन अहोरात्रेण गण्यमानः कियत्कः रात्रिद्विवाग्रेण आख्यात ? इति वदेत् तावत् एकत्रिंशद् रात्रिन्दिवानि, एकोनत्रिंशच्च मुहूर्त्ताः सप्तदश द्वाषष्टिभागा मुहूर्त्तस्य रात्रिन्दिवाग्रेण आख्यातः इति वदेत् तावत् स खलु कियत्क मुहर्त्ताग्रेण आख्यात ? इति वदेत्, तावत् नव एकोन षष्टानि मुहूर्त्तशतानि सप्तदशद्वाषष्टिभागा मुहूर्त्तस्य मुहूर्त्ताग्रेण आख्यात इति वदेत् तावत् एषा खलु अद्धा द्वदशकृत्वः कृता अभिवर्द्धित संवत्सरः । तावत् स खलु कियत्कः रात्रिन्दिवाग्रेण आख्यातः ' १ इति वदेत् तावत् त्रीणि त्र्यशीतानि रात्रिन्दिवशतानि, एकविंशतिश्च मुहूर्त्ताः, अष्टादश द्वाषष्टिभागा, मुहर्त्तस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत् तावत् स खलु कियत्कः " , 1
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy