SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.१ नक्षत्रादिसंवत्सरसंख्यादिकम् ४८९ । अथ द्वादशं प्राभृतम् । गतमेकादशं प्राभृतम्, तत्र संवत्सराणामादिः पर्यवसानं च प्रदर्शितम् । अथ द्वादशं प्राभृतं प्रारभ्यते, तत्र 'कइ संवच्छराआहिया' । कतिसंवत्सरा इति, संवत्सराः कति भवन्तीति नक्षत्रादि संवत्सरांणां संख्या, तेषां रात्रिन्दिवाः, मुहूर्ताप्राणि च प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्य द्वादशस्य प्राभृतस्येदमादिसूत्रम्-'ता कइ णं संवच्छरा आहिया' इत्यादि । मूलम् -- ता कइणं संवच्छरा आहिया ? तिवएज्जा, तत्थ खल इमे पंच संवच्छरा पण्णत्ता, तं जहा-णक्खत्ते १ चंदे २, उ ऊ ३, आइच्चे ४, अभिवढिए ५। ता एएसिणं पंचण्डं संवच्छराणं पढमस्स णक्खत्तसंवच्छरस्स णक्खत्ते मासे तीसइ तीसइ मुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवइए राई दियग्गेणं आहिए ? निवएज्जा, ता सत्तावीसं राईदियाई एकवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहिए तिवएज्जा । ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता अढ सयाई एगूणवीसाई मुहुत्ताणं, सत्तावीसं च सत्तट्टि भागा मुहुत्तग्गेणं आहिए तिवएज्जा। ता एस णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संवच्छरे ता से णं केवइए राइंदियग्गेणं आहिए ? तिवएज्जा, ता तिणि सत्तावीसाई राई दियसयाई अक्कावन्नं च सत्तद्विभागा राइंदियस्स राइदियग्गेणं आहिए तिवएज्जा । ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता णव मुहुत्तसहस्सा, अट्ठय वत्तीसाई मुहत्तसयाई, छप्पन्नं च सत्तद्विभागा मुहुत्तस्स मुहत्तग्गेणं आहिए तिवएज्जा ? ता एएसिणं पंचण्हं संवच्छराणं दोच्चस्स चदसंवच्छरस्स चंदे मासे तीसइ तीसइ मुहत्ते णं अहोरत्तेणं गणिज्जमाणे केवइए राइंदियग्गेणं आहिए ? तिवएज्जा, ता एगणतीसं राइंदियाई, वत्तीसं वावटिभागा राइंदियस्स राइदिग्गेणं आहिए तिवएज्ज, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता अट्ठपंचासीयाई मुहुत्तसयाई तीसं च वावद्विभागा मुहुत्तस्स मुहुत्तग्गेणं आहिए ति वएज्जा, ता एस णं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता सेणं केवइए राई दियग्गेणं आहिए ? तिवएज्जा, ता तिण्णिचउप्पन्नाई राइंदियसयाई दुवालस य वावद्विभागा राइंदियस्स राइं दियग्गेणं आहिए तिवएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? तिवएज्जा, ता दस मुहुत्तसहस्साई छच्च पणवीसाई मुहुत्तसयाइं पण्णासं च वावद्विभागा मुहुत्तस्स मुहुत्तग्गेणं आहिए ति वएज्जा । ता एससिणं पंचण्हं संवच्छराणं तच्चस्स उउ संवच्छरस्स उऊमासे तीसइ तीसइ मुहुत्तेण अहोरत्तेणं गणिज्जमाणे केवइए राइ दियग्गेणं आहिए ? तिवएज्जा, ता तीसं राईदियाणं राइंदियग्गेणं आहिए ति वएज्जा, ता से णं केवइए मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता णव मुहत्त
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy