________________
४८८
. . . . . चन्द्रमशसियने पष्टिभागाः (८१९।२४।६६) एतोवत्परिमित एकः सकलनक्षत्रपर्यायो. भवतीति पूर्वमपि न प्रद र्शितः। तत एप सकलनक्षत्रपर्यायः पञ्चमिर्गुणयित्वा प्रागुक्तात् द्वापष्टि गुणिताद् ध्रुवराशेः शोभ्यते तथाहि-पञ्चभिर्गुणितः सकलनक्षत्रपर्यायो जायते-पञ्चनवत्यधिकानि चत्वारिंशन्मुइ-शतानि, एकस्य मुहूर्तस्य दशोत्तरमेकं शतं द्वापष्टिभागानाम् एकस्य द्वापष्टिभागस्य त्रिंशदधिकानि त्रीणि शतानि सप्तपष्टिभागाः (४०९।११०।३३०)। एष राशिः पूर्वप्रदर्शितात् द्वापष्टिगुणिताद् ध्रुवसशेः (१०९२।३१०१६२) पूर्वोक्तेन शोधनकप्रकरण शोध्यते च परिपूर्ण शुद्धयति, न किञ्चित्पश्चादवतिष्ठते स राशिनिलेपो जायते, तत अगतम्-पुष्यस्य दशसु मुहूर्तेषु, एकस्य मुहूर्तस्य चाष्टा दशमु द्वापष्टिभागेषु, एकस्य द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु (१९१४३३३३) पुण्यस्य त्रिंशन्मुहूर्तात्मकत्वा देतावत्सु शेपेपु द्वापष्टितम पौर्णमासी परिसमाप्तिसमये वर्तमान युग परिसमाप्ति समये च सूर्यः पुष्यनक्षत्रेण सह योगं युनक्तीति "ता कहं ते संवच्छराण आई आहिए" तावत् कथं ते संवत्सराणामादिराख्यातः, इति सूत्रम् १॥ . . __ इति श्रीजैनाचार्य जैनधर्मदिवाकर घासीलाल व्रति विरचितायां . चन्द्रप्रज्ञप्तिसूत्रस्य ,चन्द्रज्ञप्तिप्रकाशिकाख्यायां , व्याख्यायां:-एकादशं प्रामृतं , '
। समाप्तम् ॥११॥