________________
। . . चन्द्रप्राप्तिसूत्रे च द्वापष्टिभागस्य पटूपष्टि. सप्तपष्टिभागाः (७७४।२४।६६) भूयोऽप्यभिजिदादि पाढापर्यन्तानां नक्षत्राणां शोध्यन्ते स्थिताः पश्चात् पञ्च मुहूर्ताः, एकस्य च मुहूर्तस्या एकविंशतिपष्टिः भागाः, एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत्, सप्तपष्टि भागाः (५।२११५३)। गताः । तत आगतम्-~चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्ताराषाढानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मक: भागस्य एकोन विंशतिः सप्तपप्टिभागाः (७५८।१२७११९) ततश्चतुश्चत्वारिंशदधिकसप्तशतमुहर्ताः एकस्य च मुहर्तस्य चतुर्वि गति पिष्टिभागाः, एकस्य च द्वापष्टि भागस्य पट्षष्टिः सप्तपष्टिभागाः (७४४१२४६६) मालेपादीनामा पर्यन्तानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् पञ्चदशमुहर्ताः एकस्य च मुहूर्तस्य चत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य विशतिः सप्तपष्टिभागाः (१५१४०।२०) पुनर्वसुनक्षत्रस्य गताः, तत मागतम् पुनवसोनक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्त्तात्मकत्वात्तस्य चतुर्थचान्द्रसवत्सरपर्यवसानसमये एकोन त्रिंशन्मुहूर्तेपु एकस्य च मुहूर्तस्य एकविंशतो द्वापष्टिभागेपु, एकस्य च द्वापष्टि भागस्य सप्तचत्वारिंशति सप्तपष्टि भागेषु (२९।२१।४७) शेषेष्ठ सूर्यः पुनर्वसुनक्षत्रेण सह योगं करोतीति सिद्धम् । अथ पञ्चमाभिवर्द्धितसंवत्सरविपये प्राह- 'ताएएसिणं' इत्यादि 'ता' तावत् 'एएसिणं' एतेषां चन्द्रादीनां 'पंचण्हं संवच्छराणं' पञ्चाना सवत्सराणां मध्ये 'पंचमस्स अभिवड्डियसंवच्छरस्स' पञ्चमस्यामिवर्द्धितसंवत्सरस्य 'के आई क आदिः 'आहिए' आख्यातः कथितः ? तिवएज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह'ता जे णं' इत्यादि, 'ता' तावत् 'जे णं' यत्खल 'चउत्थस्स चंदसंवच्छस्स' चतुर्थस्य चान्द्र सवत्मरस्य 'पज्जवसाणे' पर्यवसानं 'से गं' तत्खलु 'पंचमस्स अभिवढियसंवच्छरस्स' पञ्चमस्याभिवद्धितसवत्सरस्य 'आई' आदिरस्ति स कीदृक् समयः ? इत्याह-'अणंतरपुरकखडे'
अनन्तरपुरस्कृत अनन्तरः अन्तररहितः पुरस्कृतः पुरोवती भावी 'समए' समयः । अथ ,पर्यवसान माह--'ता से ण' इत्यादि 'ता' तावत् ‘से गं' स खलु पश्चमाभिर्द्धितसंवत्सरः 'किं पज्जवसिएँ' कि पर्यवसित कि पर्यवमानवान् 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् वदतु हे भगवन । भगवानाह- 'ता जेणं' इत्यादि, 'ता' तावत् 'जेणं' यः खलु-'पढमस्स',प्रथमस्य पुरोवर्ति युगस्य यः प्रथमस्तस्य 'चंदसंवच्छरस्स' चान्द्रसवत्सरस्य 'आई' आदिः 'से णं' स खलु 'पंचा मम्स' पनमस्य वर्तमानयुगसम्बन्धिनः 'अभिवइढियसंवच्छरस्स' अभिवद्धितसंवत्सरस्य 'पज्जवसाणे' पर्यवमानम्-अन्तिमः समयः, कीदृशः ? इत्याह-'अणंतर पच्छाकडे समए' अनन्तरपश्चान्कृतः समय. अनन्तरः अन्तररहितः पश्चात्कृतः अतीतः समयः । चन्द्रेण सह नक्षत्रयोगमाह-'तं समयं च णं' इस्यादि, 'तं समयं च णं' तस्मिन् समये पञ्चमाभिवर्द्धितसंवत्मापर्यवमानसमये च खल्ल 'चदे' चन्द्रः 'कणं णक्खत्तेणं जोयं जोएइ' केन नक्षत्रेण सह योगं युनक्ति : उत्तरमाह-'ता उत्तराहिं' इत्यादि, 'ता' तावत् "उत्तराहिं आसाढाहि' उत्तराभिगपादाभिः उत्तरापादानक्षत्रेण सह योग युनक्ति । तस्य मुइ टिकमाह-'उत्तराणं' इत्यादि