________________
चन्द्रप्राप्तिसूत्रे
१३।२७) इति । अथ सूर्येण सह नक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् चन्द्रस्य पूर्वोक्तनक्षत्रयोगरूपे समये च खल 'सूरिए, सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ?"--भगवानाह-'ता पुणवमुणा' इत्यादि, 'ता' तावत् 'पुणव्वसुणा' पुनर्वसुना पुनर्वसुनक्षत्रेण सह योगं युनक्ति । अथ पुनर्वसोर्मुहर्तादिक प्रदर्शयति 'पुणव्वसुस्स' इत्यादि, 'पुणवमुस्स' पुनर्वसुनक्षत्रस्य 'दो मुहृत्ता' द्वौ मुहूत्तौ, 'छप्पण्णं च वावद्विभागा मुहूत्तस्स' पट् पञ्चाशच्च द्वाषष्टि भागाः मुहत्तस्य, तथा 'वावहिभागं च' द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तषष्टिधा ळिवा-विभज्य तत्सम्बन्धिनः 'सही' पष्टिः 'चुण्णियाभागा' चूर्णिका भागाः सप्तपष्टि भागाः (२१५६६०) 'सेसा' शेषा अवशिष्टास्तिष्टन्ति तस्मिन् समये सूर्यः पुनर्वसुनक्षत्रेण सह योग युनक्तीति । कथमिति, गणितं प्रदर्श्यते-अत्रापि स एव ध्रुवराशिः (६६।५।१) पूर्ववदेव सप्तत्रिंशता गुण्यते, जातानि पूर्ववदेव द्वाचत्वारिंशदधिकचतुर्वि शतिशतमुहूर्ताः, पञ्चाशीत्यधिकशत द्वापष्टिभागाः, सप्तत्रिंशच्च सप्त पष्टिभागाः (२४४२।१८५/३७) । तत एतेभ्यः पूर्वोक्त चन्द्रनक्षत्रयोगवत् सकलनक्षत्रपर्यायपरिमाणं (८१९।२४।६६) द्विगुणं (१६३८। १९६५) कृत्वा शोध्यते, स्थितानि पश्चात् चन्द्रनक्षत्रयोगसदृशान्येव चतुरुत्तराणि अष्टौ मुहूर्त शतानि, तत्सम्बन्धिनः पञ्चत्रिंशदधिकं शतं द्वापण्टि भागाः, एकोनचत्वारिंशच्च सप्तपष्टिभागाः (८०४।१३५।३९)। तत एतेभ्यः पुनरपि एकोनविंशतिर्मुहूर्ताः, त्रिचत्वारिंशद द्वापष्टिभागाः, प्रयस्त्रिंशत् सप्तपष्टि भागाश्च (१९।४३३३३) पुण्यनक्षत्रस्य शुद्धा', स्थितानि पश्चात्-पञ्चाशीत्य धिकसप्तशतमुहर्ताः, एकस्य मुहर्तस्य च द्विनवति पण्टिभागाः, एकस्य च द्वापष्टि भागस्य पडू सप्तपष्टि भागाः (७८५।१२।६)। ततो भूयोऽप्येतेभ्यः चतुश्चत्वारिंशदधिकानि सप्त मुहूर्तशसानि, एकस्य च मुहूर्तस्य चतुर्विशतिष्टि भागाः, एकस्य च द्वापष्टिभागस्य पट्पष्टिः सप्तपष्टि भागाः (७४४।२४।६६) मलेपादीनां आर्द्रापर्यन्तानां नक्षत्राणां शुद्धाः, स्थिताः पश्चात्वाचवारिंशन्मुहर्ताः, एकस्य च मुहूर्तस्य पञ्चद्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्त सप्तपष्टिभागाः (१२।५।७) गताः तत अगतम् - तृतीयाभिवदितसंवत्सरपर्यवसानसमये सूर्यः पुनर्वसुनक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकस्वात्तस्य द्वौ मुहत्तौ, एकस्य च मुहूर्तस्य षट् पञ्चाशद द्वापष्टि भागाः एकस्य च दापष्टिभागस्य पष्टिश्चूर्णिकाभागाः (२१५६६०), एतावत्परिमितेषु मुहर्तादिषु शेपेपु सत्सु सूर्यः पुनर्वसुनक्षत्रेण सह योगं करोतीति । अथ चतुर्थचान्द्रसवत्सर्गवपये प्राह- 'ता एएसिणं' इत्याटि 'ता' तावत् 'एएसिणं' एतेषां वौंकानां चन्द्रादीनां 'पंचण्डं संवच्छराणं' पञ्चाना संवत्सराणां मध्ये 'चउत्थस्स' चतुअस्य 'चंदसंबच्छरम्म' चन्द्रिसंवत्सरस्य 'के आई .आहिए' क मादिराख्यातः ? 'विवए