________________
૪૮૨
चन्द्रप्राप्तिसूत्रे पर्यायः गोव्यते, तिष्ठन्ति पश्चात् पञ्चपष्टयधिकानि सप्तशतानि मुहूर्तानाम्, एक मुहूर्तसम्बन्धिनश्च, पञ्चनवतिषष्टिभागाः, एकस्य द्वापष्टिभगस्य च पञ्चविंशति सप्तपष्टिभागाः, (७६५/ -)। तत एतेभ्य एकोनविंशति मुंइतः, एकस्य च मुइतस्य त्रिचत्वारिंशद्
६२/६७
द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः (१९+४३।३३) पुष्यस्य शुद्धाः स्थितानि पश्चात् पट्टचत्वारिशदधिकानि सप्तशतानि मुहूर्तानाम् एकस्य च मुहर्तस्य एकपञ्चाशद् द्वापष्टिमागाः, एकस्य च द्वाषष्टिभागस्य एकोनषष्टिः सप्तषष्टि भागाश्च (७४६।५१) । ततः
૨૯૭ पुनरपि एतस्माद् राशेः चतुश्चत्वारिंशदधिकसप्तशतमुहूर्ताः, एकस्य च मुहूर्त्तस्य चतुर्विंशति पिष्टिमागा', एकस्य च द्वापष्टिभागस्य पदपष्टि सप्तपष्टिभागाः (७४४२४६२) अश्लेषाथापियन्तानां नक्षत्राणां शोध्यन्ते, स्थितौ पश्चात् द्वौ मुहूत्तौ, एकस्य च मूहूर्त्तस्य षविंशति षिष्टि भागाः, एकस्य च द्वापष्टिभागस्य पष्टिः सप्तपष्टि भागाः (२।२६।६०), एतावत्परिमितेषु मुहूर्ता 'दिपु 'पुनर्वमुनक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्तात्मकस्य गतेपु ' सत्यु, तथा द्विचत्वारिंशन्मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य सप्तसु सप्तपष्टिभागेषु (१२।३५/७१) शेपेषु सत्सु द्वितीयचान्द्रसंवत्सरस्य पर्यवसानसमये सूर्यः पुनर्वसुनक्षत्रेण 'सह योग युनतीति । अथ तृतीयाभिवर्द्धितसंवत्सरविषये प्राह-'ता एएसिणं' इत्यादि, "ता' तावत 'एएसिण' एतेषां पूर्वोक्तानां 'पचण्हं संवच्छराणं'. पञ्चानां चन्द्रादि संवत्सगणां मध्ये 'तच्चस्स अभिवढियसंवच्छरस्स' तृतीयस्याभिवतिसंवत्सरस्य के आई आहिए' क आदिराख्यातः ? 'तिवएज्जा' इति वदेत् वदतु कथयतु । भगवानाह-'ता जे णं' इत्यादि, 'ता' तावत् 'जे णं' यत् खल 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्रसंवत्सरस्य 'पज्जवसाणे' पर्यवसानं 'से णं' तत् खल 'तच्चस्स अभिवढिय संवच्छरस्स' तृतीयस्याभिवतिसंवत्सरस्य 'आई' आदिर्भवति, कीदृशः १ इत्याह-'अणंतर पुरक्खढे समप' अनन्तरपुरस्कृतः समयः, अनन्तरः द्वितीयचान्द्रसंवत्सराद अन्तररहितः पुरस्कृत तृतीयाभिवदितसंवत्सरस्य पूर्वगतः समय इति । अथ पर्यवमानविषये आह-'ता से णं किं पज्जवसिए' इत्यादि, 'ता' तावत् ‘से णं' स पूर्वोक्त स्तृतयोऽभिवर्द्धितसवत्सरः 'किं पज्जवमिए' किं पर्यवमितः कोढक् पर्यवसानवान 'आहिए' आख्यातः ? 'तिवएज्जा' इति वदेत् । भगवानाह-'ना जेणं' इत्यादि, 'ता' तावत् 'जे णं' यः खलु 'चउत्थस्स' चतुर्थस्य 'चंदसंबच्छाम्म' चान्द्रसंवरमरस्य 'आई' आदिः आदिसमयः ‘से णं' स खल समयः तच्चस्स