________________
बन्द्रशतिप्रकाशिकाटीका प्रा.११ सू०१
संवत्सराणामादिस्वरूपनिरूपणम् ४८१
सप्तपष्टिभागः, (७६५ ९५/२५ ६२/६७
द्वषष्टिभागाः, एकस्य द्वापष्टिभागस्य पञ्चविंशतिः ततः 'मूले सत्तेव चोयाला' इत्यादि - करणवचनात् चतुश्चत्वारिंशदधिकसप्तश तमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य चतुर्विंशति द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तषष्टिभागाः (७४४२ ६६) अभिजिदादि मूलपर्यन्तानां नक्षत्राणां शुद्धाः, ततः स्थिताः शेषा द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्याष्टौ द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य ं षर्विंशतिः सप्तषष्टिभागाः– (२२) गताः । तत आगतम् - द्वितीय चन्द्रसंवत्सरस्य पर्यवसानसमये पूर्वाषाढा नक्षत्रस्य त्रिंशन्मुहूर्त्तात्मकत्वात् तस्य सप्त मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य त्रिपञ्चाशद् द्वापष्टिभागाः, एकस्य द्वापष्टिभागस्य च एकचत्वारिंशत् सप्तपष्टि भागाः (७३), शेषास्तिष्ठन्ति, इत्येतत्प्रमाणेषु मुहूर्त्तादिषु शेषेषु सत्सु चन्द्रः |६२ पूर्वाषाढानक्षत्रेण सह योगं युनक्तोति । अथ सूर्येण सह नक्षत्रयोगमाह - ' तं समयं चणं सूरिए इत्याति, ‘तं समयं च णं' तस्मिन् चन्द्रस्य पूर्वाषाढा नक्षत्रयोगरूपे समये च खलु 'सूरिए' सूर्यः 'के णं णक्खत्तेणं' केन नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति ? उत्तरमाह - ' वा पुणव्वसुणा' इत्यादि, 'ता' तावत् 'पुणव्वसुणा' पुनर्वसुना सह सूर्यः योगं युनक्ति । तत्रापि मुहूर्त्तादिकमाह-‘पुणच्चसुस्स णं' पुनर्वसोः पुनर्वसु नक्षत्रस्य खलु 'वायालीसं मुहुत्ता' द्वित्वारिंशन्मुहूर्त्ताः, 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य ' पणतीसं च वावद्विभागा' पवत्रिंशच्च द्वाषष्टि भागाः, 'बावद्विभागं च' तद्गतमेकं द्वाषष्टिभागं च 'सत्तद्विहा छित्ता' सप्तषष्टिधा छत्वा विभज्य तत्सम्बन्धिनः 'सत्त चुण्णिया भागा' सप्त चूर्णिकाभागाः सप्तषष्टि भागाः
+
(४३/३५ (७) 'सेसा' शेषाः अवशिष्टास्तिष्ठेयुस्तत्समये सूर्यः पुनर्वसु नक्षत्रेण सह योगं युनकौति
१६२/६७
भावः । अस्य गणितप्रकारः प्रदर्शते - अत्रापि स एव ध्रुवराशि: ( ६ ६ | ५ |१| ) चतुर्विंशत्या गुण्यते, जातानि चतुरशीत्यधिकानि पञ्चदशशतानि मुहूर्त्तानाम्, तद्गताः विंशत्युत्तरशतसंख्यका द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चतुर्वि शतिः सप्तषष्टि भागाः (१५८४।१२०।२४ |, तत एतस्माद् राशेः एकोनविंशत्यधिकाष्टशतमुहूर्त्ताः एकस्य मुहूर्त्तस्य च चतुर्विंशति द्वषष्टि भागाः, एकस्व “च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागाः (८१९ / २४ / ६६), एतावत्प्रमाणः परिपूर्णौ नक्षत्र
| ६२६७
६१