SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ४८० प्रथमन्य चान्द्रसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम्-अन्तभाग. 'से णं' तत,खल 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्रसवत्सरस्य 'आई' आदिराख्यातः, कीदृशः ? 'अणंतरपुरक्खडेसमए' अन्तरपुरस्कृतसमयः पूर्वसंवत्सराद् अन्तररहितः अनागत संवत्सरात्पूर्वभागस्थितः समय इति । अथ पर्यवसान समय माह-'तासेणं' इत्यादि, 'ता' तावत् 'सेणं' स खलु समयः "किं पज्जवसिए' किं पर्यवसितः किं पर्यवसानवान् 'आहिए' आख्यात कथितः । 'ति वएज्जा' इति वदेत् वदतु भगवन् । उत्तरमाह-'ता जे णं' इत्यादि 'ता' तावत् 'जेणं' यः खलु तच्चस्स' तृतीयस्य 'अभिवड्डियसंवच्छरस्स' अमिवद्धितसंवत्सरस्य 'आई' आदि समयः 'से णं' स खल 'दोच्चस्स संवच्छरस्स' द्वितीयस्य चान्द्राभिधानस्य संवत्सरस्य 'पज्जवसाणे' पर्यवसानं भवति, तद्गतसमयः कीदृशः ? इत्याह 'अणंतरपच्चाकडे अनन्तर पश्चाकृतः द्वितीय चान्द्रवसवत्सरादन्तररहितः पश्चात्कृतः पश्चाद्भागः अतीतभागरूपः 'समए' समय इति । 'तं समयं च णं' तस्मिन् समये च खल 'चंदे' चन्द्रः 'केणं णक्खत्तणं जोयं जोएइ' केन नक्षत्रेण सह योगं युनक्ति ? उत्तरमाह-'ता पुन्वाहि आसानाहि' इत्यादि, 'ता' तावत् 'पुव्याहिं आसाढाहिं' पूर्वाभिरापाढाभिः पूर्वापाढानक्षत्रेणेत्यर्थः । तत्रापि कतिपु मुहूर्तेपु शेपेषु चन्द्रः पूर्वापाढानक्षत्रेण सह योग युनक्ति ? तदाह पुव्वाणं आसाढाणं' पूर्वांणामापाढानां पूर्वापाढानक्षत्रस्य चतुस्तारकत्वाद् बहुवचनम्, तत पूर्वापाढानक्षत्रस्य 'सत्तमुहुत्ता' सप्त मुहूर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य 'तेवण्णं च वावट्ठिभागा' त्रिपश्चाशच्च द्वापष्टि भागाः, तथा 'वायटिभागं च' एकं द्वापष्टिभागं च ‘सत्तढिहा छित्ता' सप्तपष्टिधा छित्त्वा विभव्य तद्गताः 'इगतालीसं' एकचत्वारिंशत् 'चुणियाभागा' चर्णिका भागाः सप्तपष्टिभागा इत्यर्थः (७-५२४) इत्येतावत्प्रमाणा मुहूर्त्ता पूर्वापाढा नक्षत्रस्य यदा 'सेसा' शेषाः ६२/६७ अवशिष्टास्तिप्टेयुस्तावत्परिमितं समयं यावत् चन्द्रः पूर्वापाढानक्षत्रेण सह योगं युनक्तीति भावः अथास्य गणितप्रकारः प्रदीते द्वितीय चान्द्रसंवत्सरपरिसमाप्तिश्चतुर्विशत्या पौर्णमासीभिर्भवतीति पूर्वोक्तः स एव (६६ । ५ । १) ध्रुवराशिश्चतुविशत्या गुण्यते, जातानि-चतुरशीत्यविकानि पञ्चदशगतानि मुहूर्तानां, तद्गता विंशत्युत्तरशतसख्यका द्वापष्टि भागाः एकस्य च द्वापष्टि भागस्य सम्बन्घिनश्चतुर्विशतिः सप्तपष्टिभागाः (१५८४.१२०२१) एतस्मात् राशः एकोनविंशत्यधिकाष्टशत मुहूर्ता. एकस्य च मुहूर्तस्य चतुर्विशतिर्दापष्टिभागाः, एकस्य च उपष्टिभागस्य पट्पष्टिभागाः (८१९-२४६६) एकस्य परिपूर्णनक्षत्रपर्यायस्य शोध्य ૬૨૬૭ न्ते तत पश्चात् स्थितानि मुहूर्तानां सप्तशतानि पञ्चषष्ट्यधिकानि, तद्गताः पञ्चनवति
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy