________________
चन्द्राप्तिप्रकाशिकाटोकाप्रा.११सू०१० संवत्सराणामादिस्वरूपनिरूपणम् ४७९ शेषेषु सूर्यो योगं युनक्तीत्याह-'पुणव्वमुस्स' इत्यादि, पुणव्वमुस्स' पुनर्वसोर्नक्षत्रस्य 'सोलसमुहुत्ता' षोडशमुहूर्ताः एकस्य च मुहूर्तस्य 'अट्ठय वावद्विभागा मुहुत्तस्स' अष्ट च द्वाषष्टि भागा मुहूर्तस्य 'वावद्विभागं च द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तषष्टिधा छित्वा तेषु 'वीस चुणियाभागा' विंशतिश्चूर्णिका भागाः (१६---) 'सेसा' शेषाः अवशिष्टा भवेयुस्त
६।६७
२०६७
६२/६७
६/६७
त्पर्यन्तं सूर्यः पुनर्वसुनक्षत्रेण सह योग युनक्ति । अत्रापि स एव ध्रुवराशिः ६६ । ५ । १ । द्वादशभिर्गुण्यते, जातानि द्विनवत्यधिकानि सप्तशतानि मुहर्तानाम्, एकस्य च मुहूर्त्तस्य पष्टिषष्टि भागाः, एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टि भागाः (७९२ ६०१२), एतस्मात् पुण्य शोधनकम्-एकोनविंशतिमुहूर्ताः, त्रिचत्वारिंशद् द्वापष्टिभागाः, त्रयस्त्रिंशच्च सप्तपष्टिभागाः (१९ ४३३३), इत्येतत्प्रमाणं पूर्वोत्तरील्या शोध्यन्ते, स्थितानि शेषाणि त्रिसप्तत्यधिकानि सप्तशतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य पोडश द्वापष्टिभागाः, एकस्य च द्वापष्टि भागस्य षट्चत्त्वारिंशत् सप्तपष्टि भागाः (७७३ १६/१६) तत एतस्मादाशेश्चत्वारिंशदधिकसातशत मुहूर्ताः, एकस्य मुहूर्तस्य च चतुर्विशतिपष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागः (७१४- २४/६६) अश्लेपात आरभ्य आर्द्रापर्यन्तानां नक्षत्राणां शुद्धाः, ततस्तिष्ठन्ति शेषाःअष्टाविंशति मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिपञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वापष्टि भागस्य सप्तचत्वारिंशत् सप्तपष्टिभागाः (२८१३४७) पुनर्वसुनक्षत्रगताः । तत आगतं पुनवसुनक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् तस्य पोडशसु मुहर्तेषु एकस्य च मुहूर्तस्याष्ट द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु (१६ - :) शेषेषु सूर्यः पुनर्वसु नक्षत्रेण सह योगं युनक्तीति । अथ द्वितीय चान्द्रसंवत्सरस्यादि पर्यवसानविषये प्राह'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां वक्ष्यमाणानां खलु 'पंचण्हं संवच्छराणं' पञ्चानां सवत्सराणं मध्ये 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्रसंवत्सरस्य 'आई' आदिः 'के आहिए' कः आख्यातः कुत्र कथितः ? 'तिवएज्जा' इति वदेत् । भगवानाह-'ता जे ण' इत्याद, 'ता' तावत् 'जे णं' यत्' खल 'पढमस्स चंदसंवच्छरस्स
६२/६७