________________
चन्द्रप्रनप्तिसूत्रे
द्वादशाभिः पौर्णमासीभिश्चान्द्रः संवत्सरो भवति, ततो यदेव प्राक् दशमप्रामृतस्य द्वाविंशनितम द्वादम्यां पार्णमास्यां चन्द्रनक्षत्रयोगपरिमाण सूर्यनक्षत्रयोगपरिमाणं च प्रोक्तं तदेव अन्यूनानिरिक्तं परिपूर्णमत्रापि ज्ञातव्यम्, गणिभावनाऽपि सैवकर्नव्या, तदेवाह सूत्रकारः 'ता उत्तराहि' हुन्यादि 'ता' तावत् 'उत्तराहि आसाढाहिं' उत्तराभिरापाढाभिः उत्तरापाढानक्षत्रस्य चतुस्तारकन्वाद बहुवचनम् उत्तगपाढानक्षत्रेण सह चन्द्रो योग युनक्ति, तत्रापि कति मुहर्त्तान् यावत् चन्द्रोयोग युक्ति : इत्यत्राह- 'उत्तराण' इत्यादि, 'उत्तराणं आसाढाणं' उत्तगणामापाढानां उत्तरापाढा नक्षत्रस्य 'छब्बीस मुहुत्ता' पद्धविंगतिर्मुहर्ताः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य च 'छब्बीस वावहिभागा' पड्विशनिटापष्टिभागा', 'वाद्विभागं च तं द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा विनय तेग्यः 'चउपणं' चतुप्पञ्चाशत 'चुणियाभागा' वृणिका भागाः (२६-२६५४
१६२६० 'सेसा' शेषाः अगिष्टा भवेयुः तावापर्यन्तं चन्द्र उत्तरापाढानक्षत्रेण सह योग युनक्तीति भावः । एवं शेपसवत्सरगतानामादि पर्यवसानसूत्राणां प्रामृतपरिसमाप्तिपर्यन्तं गणितभावना कर्त्तव्या, तथाहि-सा एव ध्रुवगगिः ६६।५।१।) एकस्य चान्द्रसंवत्सरस्य द्वादशपौर्णमास्यो भवन्तीति द्वादशभिर्गुण्यते जातानि सप्तशतानि हिनवत्यधिकानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य पष्टिापष्टिभागाः, एकरय च द्वापष्टिमागस्य द्वादशसप्तपष्टिभागाः (७९२-३०) तत एतस्मात् "मृले सत्तेव चोयाला" इत्यादि करणगाथावचनात् चतुश्चत्वारिंशदधिकसप्तशतमुहर्ताः, एकस्य च मुहूर्त्तम्य चतुविशति पिष्टिभागाः, एकस्य च द्वापष्टिभागस्य पट्पष्टिः सप्तपष्टिभागाः (७४४-२०१६६) अभिजित मारभ्य मलपर्यन्तनक्षत्राणां शोध्याः, तत स्त्रिंशन्मुहूर्ताः
६२०६७ एकस्य च मुर्तस्य पञ्चत्रिंशद् द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयोदशसप्तपष्टिभागाः (१८-३५२३) नत आगतं प्रथमचान्द्रसंवत्सरस्य पर्यवसानसमये उत्तरापाढानक्षत्रस्य पञ्चचत्वारि अन्मुहता-मकत्वात तिष्टन्ति शेषा. पदविंशतिर्मुहर्ताः पइविंगनिपिप्टिमागाः एकस्य च द्वापष्टिभागग्य चनु पञ्चागमतपष्टि चर्णिका भागाः (२ २२) अथ सूर्यस्य नक्षत्रयोगमाह-'तं समय चणं' न्याटि, 'तं समयं च णं तस्मिन् समये च खल्लू 'मूरिए' मूर्यः केणं णक्खतेणं जोयं जोपट' कन नक्षत्रेण सह योग युनक्ति ? उत्तरमाह-'ता पुणव्यसृणा' इत्यदि, 'ता' तावत् पुणस्वमुणा' पुनर्वगुना पुनर्वसुनक्षत्रेण मह सूर्यो योगं युनक्तोति भावः । पुनर्वसोः कनिमुहूर्चादिपु
६२४७