________________
४७६
चन्द्रप्राप्तिसूत्रे प्पञ्चाशद् चर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्य. केन नक्षत्रेण योग युनक्ति तावत् पुनर्वसुना, पुनर्वसोः पोडश मुहर्ताः अष्ठ च द्वापष्टिभागा मुहूर्तस्य, द्वापष्टिभाग च सप्तपटिधा छित्त्वा विंशतिश्चर्णिकाभागाः शेपाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयस्य चान्द्रसंवत्सरस्य क आदिः आख्यातः १ इति वदेत्, तावत् यत् खलु प्रथमस्य चान्द्रसंवत्सरस्य पर्यवसानं तत् खलु द्वितीयस्य चान्द्रसंवत्सरस्य आदिः अनन्तरपुरस्कृतसमयः, तावत् स खलु कि पर्यवसितः आख्यातः ? इति वदेत् । तावत् यः खलु तृतीयस्य अभिवतिसंवत्सरस्य आदिः स खलु द्वितीयस्य चान्द्रसंवत्सरस्य पर्यवसानम् अनन्तरपश्चारुतः समयः । तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति १ तावन् पूर्वाभिरापाढाभिः पूर्वाणामापाढानां सप्तमुहर्ताः, त्रिपञ्चाशच्च द्वाषष्टि भागा मुहर्तस्य, द्वापष्टिभाग व सप्तपष्टिधा छित्त्वा एकचत्वारिंशत् चर्णिका भागाः शेषाः, तस्मिन् समये च खलु सूर्य केन नक्षत्रेण योग युनक्ति १ तावत् पुनर्वसुना, पुनर्वसो. खलु द्विचत्वारिंशद् मुहर्ताः, पञ्चत्रिंशच्च द्वापष्टिभागा मुहर्त्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा सप्त चूणिकाभागाः शेपाः । तावत् एतेपां खलु पञ्चानां संवत्सराण तृतीयस्य अभिव. दितसंवत्सरस्य क आदिः आख्यातः ? इति वदेत्, तावत् यत् खलु द्वितीयस्य चान्द्र संवत्सस्य पर्यवसानम् तत् खलु तृतीयस्य अभिवद्धितसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः, तावत् स खलु कि पर्यवसितः आख्यातः इति वदेत् तावत् । यः खलु चतुर्थस्य चान्द्रसंवत्सरस्य आदिः स खलु तृतीयस्य अभिवद्धितसंवत्सरस्य पर्यवसानम् अनन्तरपश्चामृतः समयः । तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योग युनक्ति ? तावत् उत्तराभिरापाढाभिः । उत्तराणामापाढानाम् त्रयोदशमुहर्ताः, त्रयोदश च द्वापप्टिभागा मुहर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा सप्तविंशतिश्चणिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योगं युक्ति ? तावत् पुनर्वसुना, पुनर्वसोः द्वौ मुहत्तौ, पट्पञ्चा. शद् द्वापष्टिभागी मुहर्तस्य, द्वापष्टिभागं च सप्तपणिधा छित्त्वा पटिश्चर्णिकाभागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां चतुर्थस्य च चान्द्रसंवत्सरस्य क आदिराख्यातः ? इति वदेत्, तावत् यत् खलु तृतोयस्य अभिवद्धितसंवत्सरस्य पर्यवसान तत् खलु चतुर्थस्य चान्द्रसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः । तावत् स खलु किं पर्यवसितः आख्यातः १ इति वदेत्, तावत् यः खलु चरमस्य अभिवद्धितसंवत्सरस्य आदिः स सलु चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसानम् अनन्तरपश्चात्कृतः समयः । तस्मिन् समये च खलु चन्द्रःकेन नक्षत्रेण योगं युनक्ति ? तावत् उत्तराभिरापाढाभिः उत्तराषाढानाम् पकोनचत्वारिंशद् मुहत्ताः, चन्वारिंशच्च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपशिधा छित्त्वा चतुर्दशर्णिका भागाः शेपा । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण योग युनक्ति , तावत् पुनर्वसुना. पुनर्वसोः एकोनत्रिंशद् मुहर्ताः एकविंशतिपिष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा सप्तचत्वारिंशच्चूर्णिका भागाः शेपाः । तावत् पतेषां पल पञ्चानां संवत्सराणां पञ्चमस्य अभिवद्वितसंवत्सरस्य क आदिराख्यातः ? रति वदेत् तायत यत् बलु चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसान तत खलु पञ्चमस्य अभिवतिसंवत्सरस्य थादिः अनन्तरपुरस्कृतः समयः तावत् स ग्बलु कि पर्यवसितः पास्यातः इति वदत्, तावत् यः खलु प्रथमस्य चान्द्रसंवत्सरस्यादिः स खलुः पञ्चमम्य अभिवदितसंवत्सरस्य पर्यवसानम् अनन्तरपश्चात्यातः समयः । तस्मिन्