________________
चन्द्रशप्तिप्रकाशिकाटीका प्रा. ११ सू. १
संवत्सराणामादिस्वरूपनिरूपणम् ४७५
राणं आसाढाणं तेरस मुहुत्ता, तेरस य वावट्टिभागा मुहुत्तस्स, वावट्टिभागं च सत्तट्ठिहा छत्ता सत्तावीसं चुणिया भागा सेसा तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ ?, ता पुणव्वसुणा, पुणव्वसुस्स दो मुहुत्ता, छप्पण्णं च वावद्विभागा मुहुत्तस्स, वावट्टिभागं च सत्तsिहा छत्ता सही चुणिया भागा सेसा । ता एएसिणं पंचण्डं संवच्छराणं चउत्थस्त चंद संवच्छरस्स के आई आहिएति वएज्जा, ता जेणं तच्चस्स अभिवड्ढिय संवच्छ रस्स पज्ज - वसाणे सेणं चउन्थस्स चंदसंबच्छरस्स आई अणंतरपुरक्खढे समए, ता सेणं किं पज्जसिए आहिति वज्जा ? ता जे णं चरिमस्स अभिवढियसंवच्छरस्स आई सेणं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं णक्खत्तेणं जोयं जोएइ ?, ता उत्तराहि आसाढाहिं, उत्तराणं आसाढाणं उणयालीसं मुहुत्ता, चालीसं च बावट्टिभागा मुहुत्तस्स, वावद्विभागं चं सत्तट्ठिहा छत्ता चउदस चुण्णियाभागा सेसा । तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ ? ता पुणव्वसुणा, पुणव्वमुस्स अउणतीसं मुहुत्ता, एक्कवीसं बावट्ठिभागा मुहुत्तस्स, वावद्विभागं च सत्तहिहा छित्ता सीयालीस चुण्णियाभागा सेसा । ता एएसि णं पंचन्हं संवच्छराणं पंचमस्स अभिवढिय संवच्छरस्स के आई आहिएति वएज्जा, ता जेणं चउत्थस्स चंद संवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवद्वियसंवच्छरस्स आई अणंतर पुरक्खडे समए, ता से णं किं पज्जवसिए आहिएति वएज्जा, ता जेणं पढमस्स चंदसंवच्छरस्स आई सेणं पंचमस्त अभिवद्रिय संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं चणं चंदे केणं णक्खत्तेणं जोयं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तं समयं चणं सूरिए केणं णक्खत्तेणं जोय' जोएड ?, ता पुस्सेणं पुस्सस्स णं एगूणवीस मुहुत्ता तेयालीसं च वावट्ठिभागा मुहुत्तस्स, वावट्टिभागं च सतट्ठिा छित्ता तेत्तीस चुणिया भागा सेसा ॥ सूत्रम् १ ॥
॥ एक्कारसमं पाहुडं समंत ॥११॥
छाया - तावत् कथं ते संवत्सराणामादिः आख्यातः १ इति वदेत्, तत्र खलु इमे पञ्चसंवत्सराः प्रक्षप्ताः, तद्यथा - चान्द्रः १, चान्द्रः २, अभिवर्द्धितः ३, चान्द्रः ४, अभिवर्द्धितः ५ । तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमस्य चान्द्र संवत्सरस्य क आदि आख्यानः ? इति वदेत्, तावत् यत् खलु पञ्चमस्य अभिवर्द्धित संवत्सरस्य पर्यवसानं तत् खलु प्रथमस्य चान्द्रसंवत्सरस्य आदिः अनन्तर पुरस्कृतः समयः तावत् स खलु किं पर्यवसितः आख्यात इति वदेत् यः खलु द्वितीयस्य चान्द्र संवत्सरस्य आदिः स खलु प्रथमस्य चान्द्र संवत्सरस्य पर्यवसान अनन्तर पुरस्कृतसमयः तस्मिन् समये च खलु चन्द्रः केन नक्षत्रेण योगं युनक्ति ?, तावत् उत्तराभिराषाढाभिः उत्तराणामाषाढानां षड्विंशतिर्मुहूर्त्ताः षड्विंशतिश्च द्वाषष्टिभागा मुहूर्त्तस्य, द्वाषष्टिभागं च
छित्त्वा चत