________________
चन्द्रज्ञप्तिप्रकाशिकाटीकाप्रा. १०प्रा. प्रा. २२ सू. १
नक्षत्रक्षेत्र परिभाग निरूपणम् ४७१
दुओ वि णं णक्खत्ता जुत्ता जोएहिं । मंडल सयस हस्सेणं अट्ठाणउयाए सएहिं छित्ता इच्चेस णक्खत्त खेत्तपरिभागे णक्खत्तविजय पाहुडेत्ति आहिए तिमि || सूत्रम् ॥ ११॥ "दसमस्स पाहुडस्स बावीसइम पाहुडपाहुडं समत्तं " १०-२२ दसमं पाहुडं समत्तं ॥१०॥
छाया - तावत् यदा खलु अयं चन्द्रः गतिसमापन्नको भवति तदा खलु इतरोऽपि चन्द्रः गतिःसमापन्नको भवति । यदा खलु इतरोऽपि चन्द्रः गतिसमापन्नको भवति तदा खलु अयमपि चन्द्रः गतिसमापन्नको भवति । तावत् यथा खलु अयं सूर्यः गति समापन्न को भवति तदा खलु इतरोऽपि सूर्यः गतिसमापन्नको भवति । यदा खलुइतरः सूर्यः गतिसमापन्नको भवति तदा खलु अयमपि सूर्यः गतिसमापन्नको भवति । एवं ग्रहा अपि, नक्षत्राण्यपि । तावत् यदा खलु अयं चन्द्रः युक्तः योगेन भवति तदा खलु इतरोऽपि चन्द्रः युक्तः योगेन भवति । यदा खलु इतरः चन्द्रः युक्तः योगेन भवति तदा खलु अयमपि चन्द्रः युक्त. योगेन भवति । एवं सूयोऽपि ग्रहा अपि नक्षत्राण्यपि । सदाऽपि खलु चन्द्रौ युक्त योगे. सदापि खलु सूर्यो युक्तौ योगेः, सदापि खलु ग्रहाः युक्ता योगेः सदापि खलु नक्षत्राणि युक्तानि योगः, उभयतोऽपि खलु चन्द्रौ युक्तौ योगेः, उभयतोऽपि खलु सूर्यो' युक्तौ योगेः उभयतोपि खलु ग्रहाः युक्ताः योगः, उभयतोपि खलु नक्षत्राणि युक्तानि योगेः । मण्डलं शतसहस्रेण अप्रानवत्यशतैः छित्त्वा इत्येष नक्षत्रक्षेत्रपरिभागः नक्षत्र विवये प्राभृतमिति आख्यातः इति ब्रवीमि ॥ सूत्रम् ११॥
" दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतं समाप्तम् दशमं प्रामृतं समाप्तम् | १०||
व्याख्या- 'ता जया णं' इति 'ता' तावत् 'जया णं' यदा खलु 'इमे' अयं यस्मिन् काले यः प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रप्रकाशको विवक्षितः 'चंदे' चन्द्रः विवक्षिते मण्डले 'गइसमावण्णए भवइ' गतिसमापन्नकः गतिमान् भवति 'तया णं' तदा खलु तस्मिन् काले 'इयरे वि चंदे' इतरोऽपिय ऐरवतक्षेत्रं प्रकाशयति स विवक्षितश्चन्द्रः 'गइसमावण्णए ' गति समापन्न को गति युक्तः 'भवइ' भवति । 'जया णं' यदा खल्ल 'इयरे वि चंदे' इतरोऽपि ऐरवत क्षेत्र प्रकाशकश्चन्द्रः तस्मिन्नेव विवक्षिते मण्डले 'गइसमावण्णए भवइ' गति समापन्नकः गतियुक्तो भवति 'तया णं' तदा 'खल 'इमे वि चंदे' अयमपि भरत क्षेत्र प्रकाशकश्चन्द्रोऽपि ' गइसमावण्णए भवइ' गतिसमापन्नको भवति भरतक्षेत्र प्रकाशकश्चन्द्रः ऐरवतक्षेत्रप्रकाश कश्चन्द्रश्चेत्युभावपि चन्द्रौ स्वस्वविवक्षितमण्डले समकालमेव गतियुक्तौ भवत इति भावः ।
अथ सूर्यविषये तदेवाह - 'ता जया णं इमे सरिए' इत्यादि 'ता' तावत् 'जया णं' यदा यस्मिन् काले खलु 'इमे' अयं भरतक्षेत्रप्रकाशक : 'सूरिए' सूर्य : ' गइसमावण्णए भवइ' गति समापन्नकः गतिमान् भवति 'तया णं' तदा तस्मिन्नेव काले खल 'इयरेवि सूरिए' इतरोऽपि