SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ४७० चन्द्रप्राप्तिसूत्रे योगं युनक्ति न तु तेनैव, कुत्रेत्याह-'तंसि देसंसि' तस्मिन्नेव देशे यत्र देशे सूर्येण पूर्व योगो योजितस्तत्र योग युनक्तीत्यर्थः । कथमिति चे दुच्यते इह युगे त्रिंशदधिकानि अष्टादशशतानि सीत्रन्टिवानां भवन्ति, नत्र मूर्यो विविक्षितदिनादारभ्य तृतीयसंवत्सरे तस्मिन्नेवदेशे तस्मिन्नेव दिवसे तेनैव नक्षत्रेण सह योग युनक्ति । युगे च सूर्यवर्षाणि पञ्च भवन्ति, तत स्तृतीये पञ्चमे वा सूर्यसंवत्सरे मूर्यस्य तेनैव नक्षत्रेण तस्मिन्नेव काले योगो भवति, नतु युगातिक्रमे पष्ठे वर्षे, अत एवोक्तम् 'सूरे अण्णेणं चेव णक्खत्तेणं जोयं जोएइ' इति । 'ता जेणं' इत्यादि, 'ता' तावत् 'अज्म' अद्य विवक्षितदिने 'जेणं णक्खत्तेणं येन नक्षत्रेण सह 'सूरिए' सूर्यः 'जोयं जोएइ' योग युनक्ति 'जसि देसंसि' यस्मिन् देशे से णं' स खलु सूर्य इमानि वक्ष्यमाणानि, तान्येवाह'छत्तीसं सहाई राइदियसयाई' पत्रिंशत् पष्टयधिकानि रात्रिन्दिवशतानि पष्टयधिक पत्रिंगच्छतानि (३६६०) रात्रिन्दिवानां भवन्तीति, तानि 'उवाइणाविता' उपादाय-अतिक्रम्य 'पुणरवि' पुनरपि भूयोऽपि 'से सुरिए' स सूर्यः 'तेणं चेव णक्खत्तेणं' तेनैव नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति, कुत्रत्याह-'तसि देसंसि' तस्मिन्नेव देशे योगः समुत्पद्यते इति भावः । अयमाशयः-युगद्वये पष्टयधिकानि पत्रिंशच्छतानि रात्रिन्दिवानां भवन्ति, युगद्वये च दश सूर्यवर्षाणि भवन्ति तत एव युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य तेनैव नक्षत्रेण सह तस्मिन्नेवदेशे योगः समागच्छतीति ॥सूत्र १०॥ अयेह जम्बूद्वीपे द्वौ चन्द्रौ द्वौ सूर्यो, एकैकस्य चन्द्रस्य ग्रहादिपरिवारो भिन्न एव भवतीति श्रुत्वा कश्चिदेवमपि मन्यते यत् मण्डलेपु चन्द्रादीनां गतिर्भिन्नकालिकी भिन्नकालिकश्च तेपा नक्षत्रादिभिः सह योग भवितुमर्हेत् ? इति ततस्तदाशङ्कापनोदार्थमिदमाह-'ता जयाणं इमे चंदे' इत्यादि मूलम्-ता जया ण इमे चंदे गइसमावण्णए भवइ तया णं इयरेवि चंदे गइ समा चण्णए भवड । जया णं इयरेवि चंदे गइसमावण्णए भवइ तयाणं इमे वि चंदे गइ समावण्णए भवट । ता जया णं इमे सूरिए गइसमावण्णए भवइ तया णं इयरेवि सरिए गइ समावण्णए भवद । जया ण इयरे सूरिए गइ समावण्णए भवइ तया णं इमेवि सूरिए गह समावण्णए भवट । एवं गहावि, णवत्तावि । ता जया णं इमे चंदे जुत्त जोएणं भवइ तयाणं टयरेवि चंदे जुत्ते जोएणं भवड । जया ण इयरे चंदे जुत्ते जोएणं भवइ तयाणं इमेवि चंदे जुत्ते जोएणं भवः । एवं सूरेवि, गहावि णक्खुत्तावि । सयाविणं चंदा जुत्ता जोएहिं मयाविणं मूरिया जुत्ता जोएहिं, मयात्रि णं गहा जुत्ता जोएहिं, सयावि णं णक्यता जुत्ता जोएहिं, दुही वि णं सूरा जुना जोएहि दुहओ वि णं गहा जुत्ता जोएहि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy