________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा प्रा २२सू १० सू.च. नक्षत्रेण सह योगकालनिरूपणम् ४६९ स्मिन्नहोरात्रे त्रिंशन्मुहर्ता भवन्तीति त्रिंशता गुण्यते, गुणिते च जायन्ते यथोक्तम्-एक लक्षम् नवसहस्राणि, अष्ट च शतानि (१०९८००) मुहूर्तानामिति ।
एवं तादृशेन तेन वा नक्षत्रोण सह तस्मिन् देशे, अन्यस्मिन् वा देशे चन्द्रस्य योगकालप्रमाणमभिहितम्, साम्प्रतं सूर्यविपये तदेवाह-'ता जे णं' इत्यादि ।
'ता जेणं' इति 'ता' तावत् 'अज्ज' अद्य विवक्षिते दिवसे 'जे णं णक्खत्तेणं' येन नक्षत्रोण सह 'सरिए सूर्य. 'जोयं जोएई' योगं युनक्ति 'जसि देसंसि' यस्मिन् देशे, 'से णं' स खल-स एव सूर्यः 'इमाई' इमानि वक्ष्यमाणसंख्यकानि रात्रिन्दिवानि तान्येवाह-'तिणि छावटाई राइंदियसयाई' त्रीणि पट्पष्टयधिकानि गत्रिदिवशतानि (३६६) पट्पष्टयधिक त्रिशत सख्यकाहोरात्राणि 'उवाइणावित्ता' उपादाय-अतिक्रम्य 'पुणरवि से मूरिए' पुनरपि स सूर्यः 'अण्णेण तारिसएणं चेव णक्खत्तंण' अन्येन तादृशेनैव तत्सदृशेणैव नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति किन्तु न तेनैव पूर्वमुक्तेन नक्षत्रोण सह योगं युनक्ति, कुत्र देशे ? इत्याह'तंसि देसंसि' तस्मिन्नेव देशे, नान्यस्मिन् देशे इति भावः । कथमिति चेदाह इह चन्द्र एकेन नक्षत्रमासेनाष्टविंशति नक्षत्राणि भुक्ते, सूर्यस्तु पट्ट्पष्टयधिकैस्त्रिभिरहोरात्रशतैरष्टाविंशति नक्षत्राणि मुक्तेऽतः पट्पष्टयधिकत्रिशताहोरात्रप्रमित एकः सूर्यसंवत्सरो भवति, एवं पट्पष्टयधिकैत्रिभिरहोरात्रगतैरन्यान्यपि द्वितीयान्यष्टाविंशति नक्षत्राणि सूर्यः परिभुइक्ते । तत्पश्चाद् भूयोऽपि तान्येव प्रथमान्यष्टाविंशति नक्षत्राणि तावद्भिरेवाहोरात्रैः क्रमेण सूर्यो योगं युनक्ति, एवं षट्षट्यधिकै त्रिभिशतैरहोरात्रैरतिक्रान्तैः सूर्यस्य तस्मिन्नेव देशे तादृशेनैवापरेण नक्षत्रेण सह योगो भवति किन्तु न तेनैव नक्षत्रेणेति । 'ता जेणं' इत्यादि, 'ता' तावत् 'अज्ज' अद्य विवक्षितदिने 'जेणं नक्खत्तेण' येन नक्षत्रेण सह 'सरिए' सूर्यः 'जोयं जोएइ' योगं युनक्ति 'तंसि देसंसि' तस्मिन् देशे से णं स खलु सूर्यः 'इमाई' इमानि वक्ष्यमाणानि, तान्येवाह-'सत्तदुत्तीसाइंराईदियसयाई' द्वात्रिंशदधिकानि सप्तरात्रिन्दिवशतानि (७३२) 'उवाइणावित्ता' उपादायअतिक्रम्य 'पुणरवि' पुनरपि भूयोऽपि 'से सरिए' स सूर्यः 'ते णं चेव णक्खत्तेण' तेनैव नक्षत्रेण सह 'जोयं जोएइ' योगं युनक्ति 'तंसि देसंसि तस्मिन् देशे । भावना प्राकृता, तदनुसारेणात्रापि कर्त्तव्येति । 'ता जेणं' इत्यादि 'ता' तावत् 'अज्ज' अद्य विवक्षितदिने '
जेणखते येन नक्षत्रोण सह 'सूरिए' सूर्यः 'जोयं जोएइ' योगं युनक्ति कुत्रेत्याह-जंसि देसंसि' यस्मिन् देशे ‘से णं' स खल सूर्यः 'इमाई' इमानि-वक्ष्यमाणानि, कतिसंख्यानीत्याह-'अट्ठारसतीसाईराइंदियसयाई' त्रिंशदधिकानि अष्टादशरात्रिन्दिवशतानि त्रिंशदधिकाष्टादशशत (१८३०) संख्यकाहोगत्रान् ‘उवाइणावित्ता' उपादाय व्यतिक्रम्य पुणरवि पुनरपि भूयोऽपि 'से सरिए' स सूर्यः 'अण्णेणं तारिसेणं चेव णक्खत्तेण' अन्येन-अपरेण तादृशेनैव नक्षेत्रण 'जोयं जो',