________________
चन्द्राप्तिप्रकाशिका टीकाप्रा. १०प्रा मा २२सू. १० नक्षत्रेण सह योगकालनिरूपणम् ४६५
दिवसयाई उवाइणा वित्ता पुणरवि से सूरिए तेणं चेव णक्खत्तेणं जोय जोएइ तसि देसंसि । ता जेणं अज्ज णक्खत्तेण सूरिए जोयं जोएइ जंसि देसंसि से णं इमाई अहारसतीसाई राईदियसयाई उवाइणावित्ता पुणरवि सूरिए अण्णेणं तारिसएणं चैव णक्खत्तेण जोयं जोएड़ तंसि देसंसि । ता जेणं अज्ज णक्खत्तेणं सूरिए जोयं जोएइ जैसि देसंसि सेणं इमाई छत्तीसं सहाइ राईदियसयाई उवाइणावित्ता पुणरवि से : सूरिए तेणं णक्खत्तेणं जोयं जोएइ तंसि देसंसि सू० ॥ १०॥
छाया तावत् येन अद्य नक्षत्रेण चन्द्रः योगं युनक्ति यस्मिन् देशे स खलु इमानि अट एकोनविंशानि मुहर्त्तशतानि चतुर्विंशतिं च द्वापष्टिभागान् मुहर्त्तस्य, द्वापष्टिभा च सप्तधा छत्वा पष्टि चूर्णिकाभागान् उपादाय पुनरपि स चन्द्रः अन्येन सदृश hra नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे । तावत् येन अद्यनक्षत्रेण चन्द्रः योगं युनक्ति यस्मिन् देशे स खलु इमानि पोडश अप्रत्रिंशानि मुहत शतानि एकोनपञ्चा शापभागान् मुहर्त्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा पञ्चषष्टिं चूर्णिका भागान् उपादाय पुनरपि स खलु चन्द्रः तेनैव नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे । तावत् येन अद्यनक्षत्रेण चन्द्रः युनक्ति यस्मिन् देशे स खलु इमानि चतुष्पञ्चाशन्मुहूर्त्त - सहस्राणि नवे च मुहर्त्तशतानि उपादाय पुनरपि स चन्द्रः अन्येन तादृशेनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे । तावत् येन अद्यनक्षत्रेण चन्द्रः योगं युनक्ति तस्मिन् देशे स खलु इमानि एकं मुहर्त्तशतसहस्रम् अष्टानवतिं च मुहर्त्तशतानि उपादाय पुनरपि स चन्द्रः तेनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे तावत् येन अथ नक्षत्रेण सूर्य योगं युनक्ति यस्मिन्देशे स खलु इमानि त्रीणि पट्षष्ठानि रात्रिन्दिवशतानि उपादाय पुनरपि स सूर्यः अन्येन तादृशेनैव नक्षत्रेण योग युनक्ति तस्मिन् देशे ' । तावत् येन अद्यनक्षत्रेण सूर्यः योगं युनक्ति तस्मिन् देशे स खलु इमानि सप्तद्वाविंशानि रात्रि न्दिवशतानि उपादाय पुनरपि स सूर्यः तेनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे येन अयनक्षत्रेण सूर्यः योगं युनक्ति यस्मिन् देशे स खलु इमानि अष्टादश त्रिंशानि रात्रिन्दिवशतानि उपादय पुनरपि सूर्यः अन्येनैव नक्षत्रेण योगं युनक्ति तस्मिन् देशे । तावत् येन अद्य नक्षत्रेण सूर्यः योगं युनक्ति यस्मिन् देशे स खलु इमानि षट्त्रिंशत् पष्टानि रात्रिन्दिवशतानि उपादाय पुनरपि स सूर्यः तेनैव नक्षत्रेण योग युनक्ति तस्मिन् देशे ॥ सू० १०॥ ''। व्याख्या- 'ता जेणं' इति, 'ता' तावत् 'जे णं अज्ज णक्खत्तेणं' येन नक्षत्रेण अथ विवक्षिते दिने ‘चंदे' चन्द्रः 'जोयं जोएड़' योगं युनक्ति करोति 'जंसि देसंसि ' यस्मिन् देशे, 'से णं' स खलु चन्द्रः 'इमाई' इमानि वक्ष्यमाणसंख्यकानि कियत्संख्यकानीत्याह - अट्ठएगूणबीसाईं मृहुत्तसयाई' एकोनविंशत्यधिकानि अष्टौ मुहूर्त्तशतानि ' मुहुत्तस्स' एकस्य च मुहूर्त्तस्य 'चउवीसे 'वावद्विभागे' 'चतुर्विं गतिं द्वापष्टिभागन् 'वावद्विभागं च ' एकं द्वाषष्टिभागं च 'सत्ता छित्ता' सप्तषष्टिधा सप्तपष्टिविभागैः छित्त्वा - विभज्य तत्सम्बन्धिनः 'छावट्टि च चुण्णियाभागे' षष्टिच' 'चूर्णिकाभागान् सप्तषष्टिभागान् 'उवाइणा वित्ता' 'उपादाय गृहीत्वा 'अतिक्रम्येत्यर्थः
५९