________________
४६४
चन्द्रप्राप्तिसूत्रे शोध्यन्ते, स्थिताः पश्चाद् द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्त्तस्य षोडश द्वापष्टि भागाः (२२। १६) । तत आगतम्-पुनर्वसुनक्षत्रं पञ्च चत्वारिंशन्मुहूर्तात्मकं, ततस्तस्मात् द्वाविंशति मुहूर्तेषुतत्सम्बन्धिषु पोडशसु द्वापष्टिभागेषु (२२ । १६), व्यतिक्रान्तेषु, तथा द्वाविंशतौ मुहर्तेषु, एकस्य मुहूर्तस्य च पट्चत्वारिंशति द्वापष्टि भागेपु (२२। ४६ । शेपेषु पुनर्वसुनक्षत्रं चन्द्रेण युक्तं सत् चरमा द्वापष्टितमाममावास्यां परिसमापयतीति ।
एतदेव सूर्यविपयं सूत्रमाह-'तं समयं च णं' इत्यादि, गौतमः पृच्छति 'तं समयं च णं' तस्मिन् चन्द्रस्य द्वापष्टितमाऽमावास्यापरिसमाप्तिसमये च खलु 'सरिए' सूर्यः 'केणं णक्खत्तेण केन नक्षत्रेण सह युक्तो भूत्वा 'जोएई' युनक्ति परिसमापयति ? भगवानाह-'ता पुण्णवमुहि
चेव' तावत् पुनर्वसु नक्षत्रेणैव युक्तो भूत्वा सूर्यो द्वापष्टितमा चरमाममावास्यां परिसमापयतीति मावः । कथमित्याह-'पुणबसूर्ण' पुनर्वसूनां . पुनर्वमुनक्षत्रस्य खलु, इत्यादि मुहूर्त्तादिकं सर्व 'जहा चंदस्स' यथा चन्द्रस्य शेपत्वेन प्रोक्तं तथैव वाच्य मिति । सूत्रम् ॥९॥
तदेवं चन्द्रसूर्ययोरमावास्या परिसमाप्तिविषयकं प्रकरणं प्रोक्तम्, साम्प्रतं यन्नक्षत्र तादृशनामकं, तदेव वा, तास्मिन्नेव देशेऽन्यस्मिन् वा देशे यावत्परिमितकालमाश्रित्य पुनश्चन्द्रेणसह योगं युनक्ति तावन्त कालं निर्दिगन्नाह-'ता जे णं अज्जनक्खत्तेणं' इत्यादि ।
मूलम्-ता जे णं अज्जणक्खत्तेण चंदे जोयं जोएइ, जंसि देसंसि से णं इमाणि अट्ठ एगृणवीसाई मुहुत्तसयाई, चउवीसं च बावठिभागे मुहुत्तस्स, वावद्विभागं च सत्तहिा छित्ता छाब िच चुणिया भागे उवाइणावित्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्यतण जोयं जोएइ अण्णंसि देसंसि । ता जे ण अज्ज णक्खत्तेण चंदे जोयं जोएइ जसि देसंसि से ण इमाई सोलसअट्ठतीसाइं सुहृत्तसयाई अउणापण्णं च वावट्ठिभागे मुहुत्तस्स, वावटिमागं च सत्तहिहा छित्ता पण्णहिं चुण्णियामागे उवाइणावित्ता पुणरवि से णं चंदे ते णं चेव णक्खत्तेणं जोएइ अण्णंसि देसंसि । ता जे णं अज्जणक्खत्तण चंद जोयं जोएड जसि देसंसि से णं इमाई चउप्पण्णमुहुत्तसहस्साई णव य मुद्दत्त सयाई उवादणाविना पुणरवि से चंदे अण्णेणं तारिसएणं चेव णक्खत्तेण जोय जोएड तंसि टेममि । ना जेणं अज्ज णक्खत्तेण चंदे जोयं जोएड जंसि देसंसि से णं इमाई एग मुहुत्तमयसहस्स अट्टाणउडंच मुहत्तमयाई उवाडणावित्ता पुणरवि से चंदे ते णं चेव णवत्तंण जोयं जोएट तंसि देमंसि । ता जेणं अज्ज णक्खत्तेण सूरिए जोयं जोएइ जसि देसंमि से ण इमाई तिणि छाबट्टाई राउंदियसयाई उवाइणावित्ता पुणरवि से मूरिए अग्ण तारिसएणं चेव णखत्तण जोयं जोएइ तसि देससि । ता जे णं अज्ज नक्सत्तेणं सुरिण जोयं जोएड जंसि देसंसि से ण इमाई सत्त दुधीसाई राई