________________
चन्द्रशप्तिप्रकाशिकाटीकाप्रा. १० प्रा. प्रा.२२ सू.९ सू.व. योरमावास्यापरिसमाप्तिनिरूपणम् ४६३
चेणं' केन नक्षत्रेण युक्तो भूत्वा 'जोएइ' युनक्ति परिसमापयति ? भगवानाह - 'ता पुणव्वसुर्हि' इत्यादि, 'ता' तावत् 'पुणञ्चसुहिं' पुनर्वसुभिः पञ्चतारकत्वाद्बहुवचनम् पुनर्वसु नक्षत्रेण सह योगं कुर्वन् चन्द्रश्चरमां द्वाषष्टितमाममावास्यां परिसमापयति । तदेव स्पष्टयति- 'पुणव्वसूणं' इत्यादि, 'पुणव्वसूणं' पुनर्वसूनां पुनर्वसु नक्षत्रस्य ' बावीस मुहुत्ता' द्वाविंशतिर्मुहूर्त्ताः 'छायालीसं च वावविभागा मुहुत्तस्स' षट्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य (२२–३ 'सेसा' शेषा अवशिष्टा
भवेयुस्तदा चन्द्रः पुनर्वसु नक्षत्रस्य पूर्वोक्त शेषभागयुक्तः सन् चरमां द्वाषष्टितमाममावास्यां परिसमापयति । तथा च स एव ध्रुवराशिः ६६।५ । १ । द्वाषष्टितमाऽमावास्याचिन्तायां द्वाष्टा गुण्यते, जातानि द्विनवत्यधिकानि चत्वारिंशन्मुहूर्त्तानि, एकस्य मुहूर्त्तस्य दशोत्तराणि त्रीणि शतानि द्वापष्टि भागानाम् एकस्य च द्वापष्टि भागस्य द्वाषष्टिः सप्तषष्टि भागाः (४०९२३१० ६२
६२)
। तत एतस्मात् चतुर्भिः शतैर्द्विचत्वारिंशदधिकैर्मुहूर्तानाम् एकस्य च मुहूर्त्तस्य षट्चत्वारिं
६७
शताद्वापष्टि भागैः (४४२–४६) प्रथमं शोधनकं शोध्यते, स्थितानि पञ्चाशदधिकानि षट्त्रिंशन्मु
६३
हूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुष्षष्ट्यधिके द्वे शते द्वापष्टि भागानाम्, एकस्य च द्वापष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः (३६५० २६४ (६२1 ) ततोऽभिजित आरम्योत्तराषाढापर्यन्त
1
६२ ६७ सकलनक्षत्रपर्यायविषयं शोधनकम् एकोनविंशत्यधिकानि अष्ट मुहूर्त्तशतानि, एकस्य च मुहूर्त्तस्य चतुर्विंशति द्वषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (८१९ । २४ । ६६। ), इत्येवं प्रमाणं चतुर्भिर्गुणयित्वा शोध्यते, स्थितानि पश्चात् चतुः सप्तत्यधिकानि त्रीणि शतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य चतुष्षष्टयधिकमेकशतं द्वाषष्टिभागानाम्, एकस्य च द्वाष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः (३७४ । १६४ । ६६) ततो भूयोऽपि नवोत्त स्त्रिभिर्मुहूर्त्तशतैः, एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैः, एकस्य च द्वाषष्टिभागस्य २४/६६) अभिजित आरभ्य रोहिणी पर्यन्तान्येकादश नक्ष
षट्पष्टचा सप्तषष्टिभागैः, (३०९। ६२ ६७ त्राणि शोध्यानि, स्थिताः पश्चात् सप्तषष्टि मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य षोडश द्वाषष्टि भागाः, (६७) १६), तत त्रिंशन्मुहूर्त्ता मृगशिरसः, पञ्चदश च आर्द्राया इति पञ्चचत्वारिंशन्मुहर्त्ताः