SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ દર चन्द्रप्राप्तिसूत्रे स्यां परिसमापयतीति भावः तथाहि--अत्रापि स एव ध्रुवराशि:-६६।५।१। द्वादश्यमावास्यायाश्चिन त्यमानत्वाद् द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि मुहूर्तशतानि, एकस्य च मुहूर्तस्य द्वापष्टिभागा ( ७९२ )एतस्माद राशेः द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि, एकस्य च ६२/६७ मुइतस्य पट्टचत्वारिंशद् द्वापष्टिभागाः (४४२-४६) अश्लषात आरभ्य उत्तराषाढ़ापर्यन्तानां त्रयोदशानां नक्षत्राणां शोध्यन्ते, स्थितानि पश्चात् पञ्चाशदधिकानि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्दश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टि भागाः (३५०।१४.१२) पुनरेतस्माद् राशेः नवोतराणित्रीणि मुहर्त्तशतानि, एकस्य मुहूर्तस्य चतुर्विंशति ६२६७ पिष्टि भागाः, एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तष्टिभागाः (३०९/२४६६) अभिजित आरभ्य रोहिणी पर्यन्तानामेकादशानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् चत्वारिंशन्मुहूर्ताः, एकस्य च मुहर्तस्य एकपञ्चाशद् द्वाषष्टि भागाः, एकस्य च द्वापष्टिभागस्य अशोदश सप्तपष्टि भागाः (१०१११.३) एतस्मात् मृगशीर्षस्य त्रिंशन्मुहूर्ताः शोध्यन्ते, स्थिताः पश्चाद् दश मुहूर्ताः शेपास्त एवेति (१०५११३ ) तत आर्द्रानक्षत्रस्य पञ्चदशमुहूर्तात्मकत्त्वात्तस्य चन्द्रेण सह युक्तस्य चतुर्पु मुहर्तपु, एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुष्पञ्चाशति सप्तपष्टि भागेपु (४२०५४) शेपेषु द्वदशी अमावास्या परिसमाप्तिमुपयातीति । ६२/६७/ ६७ __अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, तं समयं च णं' तस्मिन् समये च हादशामावास्या चन्द्रयोगसमये खल 'सुरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् दादशोममावास्याँ 'जोएई' युनक्ति परिसमापयति ? भवगवानाह'ता अदाए चेव' इत्यादि, 'ता' नावत् 'अहाए चेव' आयव सूर्योऽपि आर्द्रानक्षत्रेणैव युक्तो भूत्वा चन्द्रवत् द्वादशीममावास्यां परिसमापयनि । तदेवाह-'अदाए' आर्द्रायाः, इत्यादि सर्वं मुहर्तादि प्रमाण 'जहा' यथा येन प्रकाग्ण 'चंदस्स' चन्द्रस्य चन्द्रसूत्रे कथितं तथैवात्रापि विज्ञेय मिति । ___ अथ चरमद्वापष्टितमाममावास्याविषयं सूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसिग' एतेषां खल 'पंचण्डं संवच्छाराण' पञ्चानां संवत्सराणां मध्ये 'चरिम' चरमा युगपर्यन्तवर्तिनी 'वावटि अमावास' द्वापष्टि द्वापष्टितमाममावास्यां 'चंदे चन्द्रः 'केण णक्स
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy