________________
દર
चन्द्रप्राप्तिसूत्रे स्यां परिसमापयतीति भावः तथाहि--अत्रापि स एव ध्रुवराशि:-६६।५।१। द्वादश्यमावास्यायाश्चिन त्यमानत्वाद् द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि मुहूर्तशतानि, एकस्य च मुहूर्तस्य द्वापष्टिभागा ( ७९२
)एतस्माद राशेः द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि, एकस्य च
६२/६७ मुइतस्य पट्टचत्वारिंशद् द्वापष्टिभागाः (४४२-४६) अश्लषात आरभ्य उत्तराषाढ़ापर्यन्तानां त्रयोदशानां नक्षत्राणां शोध्यन्ते, स्थितानि पश्चात् पञ्चाशदधिकानि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्दश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टि भागाः (३५०।१४.१२) पुनरेतस्माद् राशेः नवोतराणित्रीणि मुहर्त्तशतानि, एकस्य मुहूर्तस्य चतुर्विंशति
६२६७ पिष्टि भागाः, एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तष्टिभागाः (३०९/२४६६) अभिजित आरभ्य रोहिणी पर्यन्तानामेकादशानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् चत्वारिंशन्मुहूर्ताः, एकस्य च मुहर्तस्य एकपञ्चाशद् द्वाषष्टि भागाः, एकस्य च द्वापष्टिभागस्य अशोदश सप्तपष्टि भागाः (१०१११.३) एतस्मात् मृगशीर्षस्य त्रिंशन्मुहूर्ताः शोध्यन्ते, स्थिताः पश्चाद् दश मुहूर्ताः शेपास्त एवेति (१०५११३ ) तत आर्द्रानक्षत्रस्य पञ्चदशमुहूर्तात्मकत्त्वात्तस्य चन्द्रेण सह युक्तस्य चतुर्पु मुहर्तपु, एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुष्पञ्चाशति सप्तपष्टि भागेपु (४२०५४) शेपेषु द्वदशी अमावास्या परिसमाप्तिमुपयातीति ।
६२/६७/
६७
__अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, तं समयं च णं' तस्मिन् समये च हादशामावास्या चन्द्रयोगसमये खल 'सुरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् दादशोममावास्याँ 'जोएई' युनक्ति परिसमापयति ? भवगवानाह'ता अदाए चेव' इत्यादि, 'ता' नावत् 'अहाए चेव' आयव सूर्योऽपि आर्द्रानक्षत्रेणैव युक्तो भूत्वा चन्द्रवत् द्वादशीममावास्यां परिसमापयनि । तदेवाह-'अदाए' आर्द्रायाः, इत्यादि सर्वं मुहर्तादि प्रमाण 'जहा' यथा येन प्रकाग्ण 'चंदस्स' चन्द्रस्य चन्द्रसूत्रे कथितं तथैवात्रापि विज्ञेय मिति ।
___ अथ चरमद्वापष्टितमाममावास्याविषयं सूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसिग' एतेषां खल 'पंचण्डं संवच्छाराण' पञ्चानां संवत्सराणां मध्ये 'चरिम' चरमा युगपर्यन्तवर्तिनी 'वावटि अमावास' द्वापष्टि द्वापष्टितमाममावास्यां 'चंदे चन्द्रः 'केण णक्स