________________
AM
६२०६७
चन्द्रशप्तिप्रकाशिकाटीकाप्रा.१०प्रा.प्रा २२सू ९ सू च योरमावास्यापरिमाप्तिनिरूपणम् ४६१ हस्तनक्षत्रेण सह युक्तश्चन्द्रस्तृतीयाममावास्यां परिसमापयति । तदेव स्पष्टयति--'हत्थस्स' इत्यादि 'इत्थस्स' हस्तनक्षत्रस्य 'चत्तारि मुहुत्ता' चत्वारो मुहूर्ताः 'तीसं च बावद्विभागा मुहुत्तस्स' त्रिंशच्च द्वापष्टिभागा मुहूर्तस्य, तथा 'वावद्विभागं च' द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा सप्तपष्टिभागः छित्त्वा विभज्य तत्सम्बन्धिनः 'बावट्टीचुण्णियाभागा' द्वापप्टिवर्णिकाभागाः (४-३०-२)यदा 'सेसा' शेषा अवशिष्टारिष्ठेयुस्तदा चन्द्र स्तृतीयाममावास्यां परिसमा पयति । तथाहि-स एव ध्रुवराशिः ६६।५।१। तृतीयाममावास्याऽ चिन्त्यतेऽतस्त्रि भिर्गुण्यते तदा जातम्--अष्टानवन्यधिकं मुहर्तशतम् . एकरय च मुहर्तस्य पञ्चदशद्वापष्टिभागाः, एकस्य च द्वाषप्टिभागस्य त्रयः सप्तपष्टिभागा' (१९८१५।३), एतरमाच्च राशेः द्विसप्तत्यधिकेन मुहूर्त्तशतेन, एकस्य च मुहूर्तस्य पटचत्वारिशता द्वापष्टिभाग (१७२ -४६) मालेपात आरभ्य उत्तराफाल्गुनी पर्यन्तानि चत्वारि नक्षत्राणि शोध्यन्ते, गोधिते च पश्चादवतिष्ठन्ते पञ्चविशतिर्मुहतो, एकस्य मुहूर्तस्य एकत्रिंगद् द्वापष्टिभागा', एकस्य च दापष्टिभागस्य त्रयः सप्तपष्टिभागाः (२५।३१।३) तत आगतम् हस्तनक्षत्रचन्द्रेण सह योग युजन् सत् स्वस्य त्रिंशन्मुहूर्तात्मकत्वात् चतुर्प मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुःपष्टौ सप्तपष्टिभागेषु शेपेषु (४।३०६४) तृतीयाममावास्यां परिसमापयतीति ।। ___ अथ सूर्येण सह नक्षत्र योगमाह--'तं समयं च णं' इत्यादि 'तं समयं च णं' तस्मिन् समये च खलु चन्द्रस्य तृतीयाममावास्या परिसमाप्तिवेलायां 'सरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तो भूत्वा तृतीयाममावास्यां 'जोएई' युनक्ति परिममापयति ? भगवानाह-- 'ता हत्थेणं
चेव' तावत् हस्तेनैव, सूर्योऽपि चन्द्रवत् हस्तनक्षत्रेणैव युक्तो भूत्वा तृतीयाममावास्यां परिसमापयति । तदेवाह-'हत्थस्स' हस्तस्य हस्तनक्षत्रस्य इत्यादि सर्व 'जहा चंदस्स' यथा चन्द्रस्य कथितं तथैवात्राप्यवसेयमिति यत उभयोरपि चन्द्रसूर्ययोः करणस्यात्र समानार्थत्वमिति ।
अथ द्वादश्या अमावास्याया विपये चन्द्रसूर्यनभन्योगसूत्रमाह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं एतेषां खलु पंचण्हं संवच्छराणं' पञ्चानां सवत्सराणां मध्ये 'दुवालसं' द्वादशीम् 'अमावासं अमावास्यां 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् 'जोएई' युनक्ति परिसमापयति ? भगवानाह--'अहा' आर्द्रया आनक्षत्रेण सह युक्तो भूत्वा चन्द्रो द्वादशीममवास्यां परिसमापयति । तदेव स्पष्टयति-'अदाए' आर्द्रायाः 'चत्तारि मुहुत्ता' चत्वारो मुहूर्ता, 'दसय वावद्विभागा मुहत्तस्स' दश च द्वापण्टिभागा मुहूर्तस्य 'वावद्विभागं च' द्वाषप्टिभाग च 'सत्तटिहा छित्ता' सप्तपष्टिधा छित्त्वा विभज्य तत्सम्बन्धिनः 'चउप्पण्णं चुणियाभागा' चतुष्पञ्चा शच्चूर्णिकाभागाः (४- यदा 'सेसा' शेषा अवशिष्टा भव्युस्तदा चन्द्रो द्वादशीममावा
१०.५४