________________
४५८
चन्द्रप्रज्ञप्तिस्त्रे रिशन्मत्तः, पञ्चत्रिंशद् द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा पञ्चपटिएचूणिका भागाः शेपाः तस्मिन् समये च खलु सूर्यः केन नत्रत्रेण युनक्ति ? तावत् उत्तराफल्गुनी यामेव, उत्तराफाल्गुन्योः यथैव चन्द्रस्य । तावत् पतेपां खलु पञ्चानां संवत्सराणां मध्ये तृतीयाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति १, तावत् हस्तैः, हस्तानां चत्वारो मुहाः, त्रिंशच्च द्वापष्टि भागा मुहूर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा द्वापष्टिाचूणिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् हस्तैरेव, हस्तानां यथा चन्द्रस्य । तावत् :पतेपां स्खलु पञ्चानां संवत्सराणां द्वादशीममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? आद्रया, आायाश्चत्वारो मुहूर्ताः, दश च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा चतुष्पञ्चाशत्चर्णिका भागाः शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् आयव आर्द्राया यथा चन्द्रस्य तावत् एतेषां खलु पञ्चानां संवत्सराणां चरमां द्वापटिममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् पुनर्वसुभिः पुनर्वसूनां द्वाविंशति मुहर्ताः, पट्चत्वारिंशत्र द्वापष्टिभागा मुहूर्तस्य शेपाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् पुनर्वसुभिरेव, पुनर्वसूनां खलु यथा चन्द्रस्य । सूत्र ॥९॥
व्याख्या--'ता एएसिणं' इति, गौतमः पृच्छति-'ता' तावत् एएसिणं' एतेषां खलु 'पंचण्डं संवच्छराण' पञ्चानां संवत्सराणां-मध्ये 'पढम' प्रथमां युगस्यादिसमयवर्तिनीम् 'अमावासं' अमावास्यां 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः 'जोएइ' युनक्ति परिसमापयति ? भगवानाह-'ता अस्सेसाहि' तावत् अश्लेपाभिः सह युक्तश्चन्द्रः प्रथमाममावास्यां परिसमापयतीति भावः ! 'अस्सेसाहि' इति-अश्लेपानक्षत्रस्य पट्तारकत्वात्तदपेक्षया बहुवचनम् ! प्रथमाममावास्या परिसमाप्तिसमये 'अस्सेसाणं' अश्लेपानाम्-अश्लेपानक्षत्रस्य 'एक्कोमुहत्तो' एको मुहूर्तः 'चत्तालीसं च वावद्रिभागा मुहत्तस्स' चत्वारिंशच्च द्वापष्ठिभागा मुहर्तस्य, 'वावद्विभागं च सत्तहिहा छित्ता' द्वापष्टिभागं च सप्तपष्टिधा छित्वा विभज्य 'छावष्टि' पदपष्टिः 'चुणिया भागा' चूर्णिकाभागाः (१-२०६६) 'सेसा' शेषा अवशिष्टा भवेयुस्तदा चन्द्रः प्रथमाममावास्यां परिसमापयतीतिभावः । तत्कथमित्याह सएव ध्रुवराशिः ६६ । ५। १ अत्र प्रथमामावास्या चिन्त्येतेऽतो सौ एकेन गुण्यते, एकेन गुणितं तदेव ६६ । ५ । १ भवतीति, ततएतस्मात्-'बावीसं च मुद्दुत्ता, छायालीसं विसहिभागा य एयं पुणन्यमुस्स य, सोहेयव्वं हवइ पुणं' ॥ १ ॥ छाया-"द्वाविंशति मुहर्ता, पट्चत्वारिंशद् द्विपष्टिभागाश्च । एतत् पुनर्वमोश्च शोधयित्वा भवति पूर्णम्" इति वचनाद द्वाविंशति मुहूर्ताः, एकस्य च मुहूर्तस्य पढ्चग्वारिंशद् द्वापष्टि भागाः ( २२-१६ ) इत्येतत्प्रमाणं पुनर्वसोः शोधनकं शोध्यते, तत्र पद
દર