SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीकाप्रा. १० प्रा० प्रा. २२.९ सू.च. योरमावास्यापरिसमाप्तिनिरूपणम् ४५७ नदेवमुक्त; पौर्णमासींविषय चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्च । साम्प्रत ममावास्याविषयं चन्द्रनक्षत्रयोग सूर्यनक्षत्रयोगं च प्रतिपादयन् प्रथमं प्रथमाममावास्याविपयं सूत्रमाह - 'एएसि गं' इत्यादि । मूलम् - ता एएसि णं पंचं संवच्छरणं पढसं अमावासं चंदे केणं णक्खत्तेण जोइए ? ता अस्सेसाहिं अस्सेसाणं एको मुहुत्तो चत्तालीसं च वाद्विभागा मुहुत्तस्स, बावद्विभागं चट्टा छावही चुणियाभागा सेसा । तं समयं च णं सूरिए केणं णक्खत्तेणं जोइए ? ता अस्साहि चैव, अस्सेसाणं एक्को मुहुत्तो, चत्तालीसं च चावद्विभागा मुहुत्तस्स, बाव द्विभागं च सत्ता छित्ता छाबट्टी चुण्णियाभागा सेसा । ता एएसि ण पंचहं संवच्छरणं दोच्चं अमावासं चढ़े केण णक्खत्तेण जोइए ? ता उत्तराफग्गुणीहिं, उत्तराफग्गुणीणं चत्तालीस सुहुत्ता, पणतीस वावद्विभागा मुहुत्तस्स, बावद्विभागं च सत्तद्विहा छित्ता पण्णी चुणिया भागा सेसा । तं समयं च णं सूरिए केणं णक्ख तेण जोएइ ? ता उत्तराफग्गुणीहिं, चेच उत्तराफग्गुणीणं जहेव चंदस्स । ता एएसिणं पंचन्हं संवच्छरणं तच्चं अमावास चंदे केण णक्खत्तेण जोएइ ? ता हत्थेहि, हत्थाणं चत्तारि मुहुत्ता तीसं च वावट्ठिभागा मुहुत्तस्स, वावद्विभागं च सत्तट्टा छित्ता बावट्ठी चुण्णिया भागा सेसा । तं समयं चणं सूरिए केणं णक्खणं जोएइ ? ता हत्थेहिं चैव हत्थाणं जहा चंदस्स । ता एएसिणं पंचण्ं संवच्छराणं दुवालसमं अमावासं चंदे केणं णक्खत्तेणं जोएइ ? अद्दाए, अद्दाए चत्ता - रिमुहुत्ता, दसय वाद्विभागा मुहुत्तस्स, वावद्विभागं च सत्तद्विद्दा छित्ता चउपणं चुण्णिया भागा सेसा । तं समयं च णं सूरिए केणं णक्खत्तेण जीएइ ? ता अद्दाए चेव, अद्दाए जहा चंदस्स । ता एएसिणं पंचहे संवच्छराणं चरमं वावट्ठि अमावासं चंदे केणं णक्खत्तेणं जोएइ ? ता पुणव्यस्रुर्हि, पुण्णव्वसूणं वावीस मुहुत्ता छायालीस च वावट्टिभागा मुहुत्तस्स सेसा । तं समयं च णं सूरिए केण णक्खत्तेण जोएइ ? ता पुणव्वसुहिं चेव पुण्णव्वसूणं जहा चंदस्स सू० ९ ॥ छाया - तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् अश्लेलाभिः, अश्लेषाणामेको मुहूर्त्तः चतुश्चत्वारिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा षट्षष्टि चूर्णिका भागाः शेषाः । तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् अश्लेषाभिरेव, अश्लेषाणां च एको मुहूर्तः, चतुश्चत्वारिंशच्च द्वाषष्टिभागा मुहर्त्तस्य, द्वार्षाष्टभागं च सप्तषष्टिधा छित्त्वा षट्षष्टिश्चूर्णिका भागाः शेषाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति । तावत् उत्तराफाल्गुनीभ्याम्, उत्तराफाल्गुन्यो चतुश्चत्वा ५८
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy