SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ४५६ चन्द्रप्रशतिसूत्रे 2 च णं' नस्मिन् समये च खल 'सूरिए' सूर्य: 'केणं णक्खत्तेणे' केन नक्षत्रेण सह युक्तः सन् चरमद्वापष्टितमां पौर्णमासी परिसमापयति ? भगवानाह - 'ता पुस्सेणं' इत्यादि, 'ता' तावत् ' पुस्सेण' पुष्येण पुष्यनक्षत्रेण सह योगं युञ्जन् सूर्यश्वरमा द्वापष्टितमां पौर्णमासीं परिसमापयती ति भावः । तदेत्र स्पष्टयति - ' पुस्सस्स ' पुण्यस्य पुष्यनक्षत्रस्य 'एगूणवीसं मुहुत्ता' एकोन विंगतिर्मुहर्त्ताः, 'तेतालीस च वावद्विभागा मुहुत्तस्स' त्रिचत्वारिंगण्च द्वापष्टिभागा मुहूर्त्तस्य, 'वावद्विभागं च ' द्वापष्टिभागं च 'सत्तट्ठिहा छित्ता' सप्तषष्टिधा छित्वां विभज्य ' तेत्तीस - ४३ चुणिया भागा' त्रयस्त्रिंशच्चूर्णिका भागाः (१९ – 1 ३३) ६२ ६७ T युम्तदा सूर्यश्चग्मां द्वापष्टितमां पौर्णमासी परिसमापयतीति भाव' । कथमेतदवसीयते ? इत्याह-स एव ध्रुवरागि ६६ । ५ । १ । द्वापष्टि पौर्णमासी चिन्तायां द्वापष्ट्या गुण्यते जातानि द्विनवत्यधिकानि चत्वारिंशच्छतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य दशोत्तराणि त्रीणि शतानि द्वषष्टि ६२) । भत्र पुष्यस्य भागाः, एकस्य च द्वापष्टिभागस्य द्वापष्टिः सप्तपष्टिभागाः (४०९२-३१० I ६२ ६७ त्रिजन्मुहूर्त्तात्मकत्वा दानु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्याष्टादशसु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेपु १० । १८ । ३४ । अतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमेति, तदनन्तरमन्यद् युग प्रवर्त्तते । पुष्यस्यापि च तावन्मात्रादतिक्रान्तात् परतो यावद् भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रमो भवेत्तावप्रमाण एकः परिपूर्णो नक्षत्रपर्यायो जायते, तस्य च प्रमाणम् - एकोनविंशत्यधिकानि अष्टौ शतानि मुहूर्त्तानाम्, एकस्य च मुह्त्तस्य चतुर्विंशति द्वष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पट्ट्षष्टिः सप्तपष्टिभागाः (८१९ २४ । ६६) । एतच्च पञ्चभिर्गुणयित्वा 1 ६२ ६७ प्रागुक्तात् ध्रुवगशे: ( ६६ । ५ । १ । ) द्वापष्टिगुणितात् (४०९२ । ३१० । ६२) शोध्यते, तच्च परिपूर्ण शुद्धयति, पश्चान्च गगि निर्लेपो जायते, ततः पुण्यस्य त्रिंशन्मुहूर्त्तात्मकत्वात्तस्य सूर्येण युक्तस्य दशमु मुहूर्तेषु, एकस्य च मुहूर्त्तस्याष्टादशसु द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य चतुर्लिगते सप्तषष्टिभागेषु अनिक्रान्तेषु (१० - १८ । ३४), तथा एकोनविंशतौ च मुहूर्त्तेषु ६२ ६७ एकस्य च मुहूर्तम्यविचत्वारिंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तष्टि भागेषु ( १९१८ R 1 ९) । 'सेसा' शेपा अवशिष्टास्तिष्ठे ३३ ) शेपेषु चरमा द्वाषष्टितमां पौर्णमासीं परिसमाप्ति प्राप्तवानिति | सूत्र ||८|| ૭
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy