________________
चन्द्राप्तिप्रकाशिकाटीकामा १०प्रा प्रा २२सू.८ च.सू. वा केन न. पौर्णमासीपरिसमापयति ४५५
wwwwwwwwwwwwwwwwwwwww
wwwwwwwww
स्य सप्तचत्वारिंशत् सप्तपष्टिभागाः (२८-१३।१७) ततः पुनर्वसुनक्षत्रस्य पञ्चचत्वारिंशन्मु
हुर्तात्वमकत्वात्पुनर्वसु नक्षत्रस्य पोडासु मुहूर्तेपु, एकस्य च मुर्तस्याष्टसु द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य विंशतौ सप्तपष्टिभागेपु ( १६-०) शेपेषु सूर्यों द्वादशी
६२१६७ पौर्णमासी परिसमापयतीति ।
अथ युगस्य पर्यन्तवत्तिन्यां चरमायां द्वापष्टितमायां पौर्णमास्यां चन्द्रनक्षत्रयोगमाह-'ता 'एएसि णं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसि णं' एतेषां खलु 'पंचण्डं संवच्छराण' पञ्चानां संवत्सराणं मध्ये 'चरम' 'चरमां' युगपर्यन्तवर्तिनीं 'वावर्टि' द्वापष्टि-द्वापष्टितमां 'पुण्णमासिणि' पौर्णमासी 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेणायुक्तः सन् 'जोएइ' युनक्ति परिसमापयति ? भगवानाह-'उत्तरासादाहि' उत्तरापाढा याम् अत्राप्यत्य द्वितारकत्वाद् द्विवचनम् उत्तरापाढानक्षत्रेण सह योग युञ्जन् चन्द्रः चरमां द्वापष्टितमां पौर्णमासी समापयतीति भावः । तदेव स्पष्टयति 'उत्तरासाढाणं उत्तरापाढयोः उत्तरापाढानक्षत्रस्य 'चरमसमए' चरम समये सर्वान्तिमवेलायां चन्द्रश्चरमां द्वापष्टितमां द्वापष्टितमां पौर्णमासी परिसमापयतीति तदेव दर्शयति-स एव ध्रुवराशिः ६६।५।१ । चरमद्वापष्टितमपौर्णमास्या श्चिन्त्यमानत्वात् द्वापष्टया गुण्यते, जाता द्विनवत्यधिकचत्वारिंशच्छतमुहूर्ता., एकस्य च मुहूर्तस्य दशोत्तरत्रिशतसंख्यका द्वापष्टिभागाः, एकस्य च द्वापष्टि भागस्य द्वापष्टिः सप्तपष्टिभागाः (१०९२-३१० । ६२)
६२ ६७ तत एतस्माद् 'अट्ठसयउगुणवीसा, सोहणगं उत्तराणसाढाणं । चउवीसं खलु भागा छावट्ठी चुण्णियाओ य ॥१॥ अष्टशतानि एकोनविंशानि । एकोनविंशत्यधिकाष्टशतानि (८१९) शोधनकम् उत्तराणामापाढानाम् चतुर्विशतिः खलु भागाः, पट्पष्टि चूर्णिकाश्च ॥ इतिच्छाया । तत्र एकोनविंशत्यधिकाष्टशतमुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति द्वापिष्टिभागाः, एकस्य च द्वापष्टिभागस्य पद पष्टिः सप्तपष्टिभागाः (१९-७ । १५ । इत्येवं प्रमाणमेकं सकल नक्षत्र
६२६७ पर्यायशोधनकं पञ्चामे गुणयित्वा शोध्यते, पूर्वोक्तप्रकारेण शोध्यमानं च तत् परिपूर्ण शुद्धिमपैतीति न किञ्चिदवशिष्यते तत आगतम्-उत्तरापाढानक्षत्रं परिपूर्ण चन्द्रेण सह योगं युञ्जन् चरमसमये चरमां द्वापष्टितमा पौर्णमासी परिसमापयतीति । । साम्प्रतमस्यामेव चरमायां द्वाषष्टितमायां पौर्णमास्यां सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, गौतमः पृच्छति-यस्मिन् समये चन्द्रश्चरमद्वाषष्टितमपौर्णमासी परिसमापयति 'तं स .