________________
8
चन्द्र प्रज्ञप्तिसूत्रे
तत उत्तरापाढानक्षत्रस्य पञ्च चत्वारिंशन्महूर्त्तात्मकत्वा दुत्तराषाढा नक्षत्रस्य षड्विंगतौ मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य पविगतौ द्वापष्टिभागेपु, एकस्य च द्वाष्टभागस्य चतुष्पञ्चाशति सप्तषष्टि२६/५४. भागेषु (२६ - ) २) पेपु चन्द्रो द्वादशीं पौर्णमासीं परिसमापयतीति । साम्प्रतमस्यामेव ६ २६ द्वादश्यां पौर्णमास्यां सूर्य नक्षत्रयोगमाह 'तं समयं च णं' इत्यादि, गौतमः पृच्छति - 'तं समयं च णं' तस्मिन् समये चन्द्रयोगसमय च खलु 'सूरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह योगं कुर्वन्द्वादश पोर्णमासी 'जोएड' युनक्ति परिसमापयति 'भगवानाह - 'ता पुणव्वसुणा' इत्यादि, 'ता' तावत् 'पुणच्चखुणा' पुनर्वसुना सह योगं युञ्जन् सूर्यो द्वादशीं पोर्णमासीं परिसमापयति तदेव स्पष्टयनिपुणन्त्रमुरूप' इत्यादि, 'पुगव्य मुस्स' पुनर्वसोः पुनर्वमुनक्षत्रस्य 'सोलसमुहुत्ता' पोडामुहर्त्ताः, 'अटू य वावट्टिभागा मुहुत्तस्स' अष्ट च द्वापष्टिभागा मुहूर्त्तस्य, 'वावद्विभागं च सत्तट्टा छित्ता' द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा विभज्य 'वीसं चुण्णिया भागा' सप्तषष्टिभाग ८/२०.
६२।६७
सम्बन्धिनो विंगतिश्चूर्णिकाभागाः (१६ - 6) यदा 'सेसा' शेपा-शेपी भूतास्तिष्ठन्ति तदा सूर्यो द्वादश पौर्णमासीं परिसमापयतीति भावः तथाहि स एव ६६ | ५ |१| ध्रुवराशिर्द्वादश पौर्णमासी चिन्तायां द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि सप्तशतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्त - स्य पष्टिषष्टि भागाः, एकस्य च द्वापष्टिभागस्य द्वादशसप्तपष्टिभागाः (७९२- ६०
१२
--
1 । तत६२ ६७ एतस्माद् राशे पुष्यशोधनकम् - एकोनविंशतिर्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाप - ष्टिभागा', एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः (१९४३ ३३
1 एतावत्परि
GRA
६२ ६७
मितं पूर्वोक्तप्रकारेण शोध्यते, स्थितानि पश्चात् त्रिसप्तत्यधिकानि सप्तशतानिं, मुहूर्त्तानाम्, एकस्य च मुहर्तम्य पोडा द्वापष्टिभागाः, एकस्यच द्वापष्टिभागस्य पट् चत्वारिंशत् सप्तपष्टि नागा.
ka 1
६२
मुहूर्तस्य चतुर्विगन्या द्वापष्टिमांगे,
-200)
Mas
४६
। तत एतस्माद् रागे:- चतुश्चत्वारिशदधिकसप्तशत मुहूर्त्तेः, एकस्य च
६७
एकस्य च द्वापष्टिभागस्य पट्पष्टत्रा सप्तपष्टिभाग
*) अपात आरभ्य आर्द्रापर्यन्तानि नक्षत्राणि शोध्यानि, पश्चादवतिष्ठन्ते
(७२४- २४ ६६, ર્ ६७ अष्टाविंशतिर्मुहूर्ता, एकस्य च नुहत्तस्य त्रिपञ्चाशद् द्वापष्टिभागा, एकस्य च द्वापष्टिभाग