________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०मा प्रा २२सू ८ च सू. वा केन न. पौर्णमासीपरिसमापयति ४५३ एतस्माद्राशेः अश्लेपादि हस्त पर्यन्ताना पञ्चानां नक्षत्राणां पञ्चाशदधिकशत मुहर्ताः (१५०) शोव्यन्ते, पञ्चाशदधिकशतमुहर लेपादिपञ्चनक्षत्राणि शुद्धचन्तीति भावः, शोधिते च शेपास्तिष्ठन्ति अष्टाविंशतिर्मुहर्ताः, शेषं तथैव. यथा (२८-३३३) ततश्चित्रानक्षस्य त्रिंशन्मुहू
६२६७ त्मिकत्वातस्यै कस्मिन् मुहूर्त, एकस्य च मुहूर्त्तस्याष्टाविशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रिशति सप्तपष्टिभागेपु (१।२८।३०) शेपेषु सूर्यस्तृतीयां पौर्णमामी परिसमापयतीति ।
अथ द्वादशी पौर्णमासी विषयं चन्द्रनक्षत्रयोगसूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छनि-'ता' नावत् 'एएसिणं' एतेषां खलु 'पंचाहं संवच्छराणं' पञ्चानां संवत्सराणं मध्ये 'दुवालसमं पुण्णमासिणि' द्वादशी पौर्णमासी 'चंदे' चन्द्रः 'केणं नक्खत्तण' केन नक्षत्रेण 'जोएइ' युनक्ति-परिसमापयति ? भगवानाह-'ता उत्तरासाढाहि' इत्यादि, 'ता' तावत् 'उत्तरासादाहि उत्तरापाढाभिः, उत्तरापाढानक्षत्रस्य चतुस्तारकत्वाद् वहुवचनम्. उत्तरापाढानक्षत्रेण सह योगं युजन् चन्द्रो द्वादशी पौर्णमासी समापयतीति भावः । तदेव रपष्टयति-'उत्तरासाढाणं' उत्तरापाढानाम-उत्तरापाढानक्षत्रस्य 'छन्चीसं मुहुत्ता'पविशतिर्मुहर्ताः, 'छब्बीसं च वावद्विभागा मुहत्तस्स' पविंगतिश्च द्वापष्टिभागा मुहूर्तस्य, 'वावहिभागं च' द्वापप्टिभागं च 'सत्तदिशा छित्ता' सप्तपष्टिया छित्त्वा-विभज्य तत्सम्बन्धिन. 'चउप्पण्णचुणिया भागा,' चतुष्पञ्चाशर्णिका भागाः (२६-) 'सेसा' शेपा यदा भवेयुस्तदा चन्द्रो द्वादशी पोर्णमासीं परिसमापयतोति भावः । कथमवसीयते इत्याह-स एव ध्रुवराशिः ६६।५।१। द्वादशी पौर्णमास्या विचार्यमाणत्वादेव ध्रुवराशि दशभिर्गुण्यते, जातानि द्विनवत्यधेिकानि सप्तशतानि मुहूर्तानाम् , एकस्य च मुहर्तस्य पष्टिापष्टिभागाः, एकस्य च द्वापष्टिभागस्य च द्वादशसप्तपष्टिभागाः ( ७९२- ) ततः 'मूले सत्तेव वायाला' मूले सप्तैव द्विचत्वारिशाः द्विचत्वारिंशदधिकानि सप्तशतानि मूलपर्यन्तनक्षत्रमुहूर्तानाम् , इति करणगाथावचनात् सप्तभिर्द्विचत्वारिंशदशिकमहत्तशतैः, एकस्य च मुहूर्तस्य चतुर्विशत्या द्वापष्टिभागः, एकस्य च द्वाषष्टिभागस्य पद पष्टया सप्तपष्टिभाग. (७४२- २) अभिजित आरभ्य मूलपर्यन्तानि नक्षत्राणि शोध्यानि,
६२६७ ततो द्वात्रिंशता मुहूर्तः पूर्वापाढा शोध्यते, तिष्ठन्ति शेपम् अष्टादश मुहूर्ताः, एकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्ठिभागाः