________________
चन्द्रप्रज्ञप्तिसूत्रे
४५२
द्वापष्टिभागस्य चत्वारः सप्तपष्टि भागाः (३८---) । अस्माद्राशेस्त्रिंशन्मुहर्ता रेवतीनक्षत्रस्य
७'
शोध्यन्त, स्थिताः पश्चात् अष्टौ मुहूर्ताः, शेपं तदेव, तथा चाङ्कतः-(८. । आगतमूअश्विनीनक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात्तस्य-एकविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य नवसु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रिपष्टौ सप्तपष्टिभागेपु (२१+९+६३) शेषेषु चन्द्रस्तृतीयां' पौर्णमासी समापयतीति।
माम्प्रतमभ्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोगमाह-'नं समयं च णं' इत्यादि गौतम. पृछति-'तं समयं च णं' तस्मिन् समये च खलु यस्मिन् समये चन्द्रस्तृतीयां पौर्णमासीमश्विनीनक्षत्रस्य कतिपयभागशेपे समापयति तस्मिन् समये इत्यर्थः 'मूरिए' सूर्यः 'केणंणक्खत्तेणं' केन नक्षत्रेण सह युक्तः सन् तृतीयां पौर्णमासी 'जोएइ' युनक्ति समापयति ? । गौनमेन एव पृष्टे भगवानाह-'ता चित्ताए' इत्यादि, 'ता' तावत् 'चित्ताए' चित्रया, चित्रानक्षत्रस्य एकतारकत्वादेकवचनम् चित्रानक्षत्रेण युक्तः सन् सूर्यस्तृतीयां पौर्णमासी समापयतीति भावः । तदेव स्पष्टयति-'चित्ताएं इत्यादि, 'चित्ताए' चित्रायाः चित्रानक्षत्रस्य 'एक्को मुहुत्तो' एको मुहत्त. 'अद्रावीसं च वावहिमागा मुहत्तस्स' अष्टाविशतिश्च द्वापष्टिभागा मुहूर्तस्य, तथा 'वाद्विभागंच' द्वापष्टिभाग च 'सत्तहिहा छित्ता सप्तपष्टिघा छित्त्वा विभज्य तत्सत्काः 'तीसंचुणिया भागा' त्रिंगच्चूर्णिका भागाः (१ ) 'सेसा' शेषा अवशिष्टा यदा भवेयुस्तदा सूर्यस्तृतोया पौर्णमासी परिसमापयतीति । कथमित्याह-स एव ध्रुवराशिः ६६।५।११. अत्र तृतीय पौर्णमासी चिन्त्यतेऽत एष ध्रुराशिस्त्रिभिर्गुण्यते, जाता अष्टनवत्यधिकशतमुहूर्ताः, एकस्य च मुहर्तस्य पञ्चदश द्वापप्टिभागाः, एकस्य द्वापष्टिभागस्य त्रयः सप्तपष्टिभागाः (१९८ तत एतग्माद्वारा पुष्यशोधनकम्-एकोनविंशतिर्मुहर्ताः, एकस्य मुहूर्त्तम्य च त्रिचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः (१९-४२१३३), एतत्परिमितं पूर्वप्रकारण गोध्यते स्थितं पश्चान्मुहूर्तानामष्टसप्तत्यधिक शतम् , एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तपष्टिभागाः (१७८
૬૨૩૬૭
२८३०
३३३७
-
-
-
। तत