SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीकाप्रा. १०प्रा. प्रा. २२ सू८ च सू. वा केन न. पौर्णमासीं समापयति ४५१ मुहूर्त्तानाम्, एकस्य च मुहर्त्तस्याष्टाविंशति पष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तपष्टिभागाः (११२ - २८ २६) एतस्मादराशेः पञ्चदश मुहूर्ता अश्लेपायाः त्रिंशन्मुहूर्त्ता ६२ ६७ मधायाः, त्रिंशन्मुहुर्त्ताश्च पूर्वाफाल्गुन्यः गोध्या:, इति सर्वे पञ्चसप्ततिर्मुहूर्त्ताः शोध्यन्ते ततः तत उत्तर ६७ स्थिता. पश्चात् सप्तत्रिंशम्मुहुर्त्ताः, शेषा भागास्त एव, यथा (३७-३६ ३ ३ फल्गुनी नक्षत्रस्य पञ्चचत्वारिशन्मुहूर्त्ता-मकत्वात् उत्तरफल्गुनीनक्षत्र सूर्येण युक्तं सत् स्वस्य सप्तसु मुहूर्तेषु, एकस्य च मुर्त्तस्य त्रयस्त्रिंशति द्वापयेागेषु एकस्य च द्वापष्टिभागस्य एकत्रिंश सप्तषष्टिभागेषु (७. ६२६७५ द्वितीयां पोर्णमासी परिसमापयतीति |२| अथ-तृतीयपौर्णमासी विपयं चन्द्रनक्षत्रयोगसूत्रमाह - ' ता एएसि णं' इत्यादि । गौतमः पृच्छति - 'ता' तावत् 'एएसि णं' एतेषां खल 'पंचहं संवछराण' पञ्चानां सवत्सराणां मध्ये 'तच्च पुण्णमासिणि' तृतीयां पौर्णमासी 'चंदे' चन्द्र 'केण णक्खत्तेणं' केन नक्षत्रेण 'जोए ' युनक्ति ? भगवानाह - 'ता अस्सिणीहिं' इत्यादि 'ता' तावत् । ' अस्मिणिहि' अश्विनीभिः अश्विनीनक्षत्रस्य त्रितारकत्वाद्बहुवचनम्, तृतीयपौर्णमासी परिसमाप्तिसमये 'अस्सिनीणं' अश्विनीना मिति अश्विनीनक्षत्रस्य 'एक्कवीसं मुहुत्ता' एकविशतिर्मुहूर्त्ताः, 'नवय वावद्विभागा मुहुत्तस्स' च द्वापष्टिभागा मुहूर्त्तस्य, 'वावट्टिभागं च सत्तट्ठिहा छित्ता' द्वाषष्टिभाग च सप्तषष्टिधा छित्वा विभज्य तत्सम्बन्धिनः 'तेवढी चुण्णिया भागा त्रिषष्टि चूर्णिकाः भागाः नव ( २१- यदा 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा चन्द्रः तृतीयां पौर्णमासीं परिसमापय ९ ६२/६७ तीति भावः । तथाहि—अत्रापि स एव (६६ | ५ | १ | ) ध्रुवराशिः अत्र तृतीय पौर्णमासी प्रष्टुरिष्टेति ध्रुवराशिस्त्रिभिर्गुण्यते, जातमष्टानवत्यधिकमेकं शतं मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य प १५/ द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः ( १९८ - ) ततः 'उगुणड' ६२/६७ पोटूचया' इति करणगाथा वचनात् पूर्वोक्तराशे एकोनपष्टयधिकशतमुहूर्त्ताः, एकस्य च मुहूर्तस्य चतुर्विंशतिश्व द्वषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टि भागा ( १५९ - २४/६६) अभिजित आरभ्योत्तरभाद्रपदा पर्यन्तानां षण्णां नक्षत्राणां शोध्याः शोधिते च ६२ ६७ पश्चादवतिष्ठन्ते—अष्टत्रिंशन्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य द्विपञ्चाशद् द्वाषष्टिभागाः, एकस्य च "
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy