________________
चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०मा प्रा २२सू.९ सू.च. योरमावास्यापरिसमाप्तिनिरूपणम् ४५९ षष्टे मुहूर्तेभ्यो द्वाविंशति मुहर्ताः शोध्यन्ते, स्थिताः पश्चाच्चतुश्चत्वारिंशत् (४४) तेभ्य एक मुहर्त गृहीत्वा तस्य हापष्टिभागाः क्रियन्ते, ते च द्वापष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते. जाताः सप्तषष्टिः (६७) एतेभ्य पट्चत्वारिशत् शोध्यन्ते, तिष्ठन्ति शेषा एकविंशतिः, तृतीयो राशिः स एव एककरूपः (४३-२१-१), अत्र त्रिचत्वारिंशन्मुहूर्तेभ्याखशन्मुहूर्ताः पुष्यस्य शोध्याः, स्थिता पश्चात् त्रयोदशमुहूर्ताः, अश्लेपानक्षत्र'चार्धक्षेत्रत्वात् पञ्चदशमुहूर्तात्मकम्, तत आगतम्अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्ते, एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेपु, एकं च द्वापप्टिभागं सप्तपष्टिधा छित्त्वा तत्सम्बन्धिषु षट्षष्टिभागेपु शेपेषु चन्द्रः प्रथमाममावास्यां परिसमापयतीति । अथामावास्यया सह सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खलु यदा चन्द्रः प्रथमाममावास्यां परिसमापयति तदेत्यर्थः, 'सरिए' सूर्यः 'केणं णक्खत्तेण' केन नक्षत्रेण युक्तः सन् 'जोएई' युनक्ति-परिसमापयति ? भगवानाह–'ता अस्सेसाहि' इत्यादि, 'ता' तावत् 'अस्सेसाहि चेव' अश्लेषाभिरेव अश्लेषानक्षत्रणैव सह योगं कुर्वन् सूर्य : प्रश्रमाममावास्यां परिसमापयति । तदेव स्पष्टयति 'अस्सेसाणं' अश्लेपानाम्-अश्लेषानक्षत्रस्य 'एक्को मुहूत्तो' एको मुहूर्तः 'चत्तालीसं च वावद्विभागा मुहुत्तस्स' चत्वारिंशच्च द्वापष्टिभागा मुहूर्त्तस्य' 'चावटिभाग' द्वापष्टिभाग 'सत्तट्टिहा छित्ता' सप्तपष्टिधा छित्त्वा-विभज्य 'छावट्ठी चुण्णियाभागा' पट्पष्टिश्चूर्णिकाभागाः (१-४०६६ ) 'सेसा' शेषा अवशिष्टास्तिष्ठेयुस्तदा सूर्याऽपि प्रथमाममावास्यां परिसमापयति ।
___ गौतमः पृच्छति--'ता एससिणं' इत्यादि, 'ता' तावत् एएसिणं' एतेषां 'पंचण्हं संवच्छराणं' पश्चानां संवत्सराणां मध्ये 'दोच्च अमावासं द्वितीयाममावास्यां 'चंदे चन्द्रः 'केणं णक्खत्तेणं जोएइ केन नक्षत्रेण सह योगं कुर्वन् युनक्ति परिसमापयति ? भगवानाह-'ता उत्तराफग्गुणीहिं' इत्यादि 'ता 'तावत् उत्तराफाग्गुणीहि उत्तराफाल्गुनीभ्याम् सूत्रे प्राकृतत्वाद द्विवचनस्थाने बहुवचनम् उत्तराफाल्गुनीनक्षत्रेण युक्तः सन् चन्द्रः द्वितीयाममावास्यां परिसमापयति । तदेव स्पष्टयति-उत्तराफग्गुणीणं' उत्तराफल्गुन्योंः 'चत्तालीसं मुहूत्ता' चत्वारिंशन्मुहूर्ताः, 'पणतीसं वावद्विभागा मुहुत्तस्स' पञ्चत्रिशद्वापष्टिभागा मुहूर्तस्य, 'बावद्विभागं च' द्वापष्टिभागं च 'सत्तहिहा छित्ता' सप्तपष्टिधा छित्त्वा 'पण्णट्ठीचुणिया भागा' पञ्चषष्टिर्णिकाभागाः (४०-३५६५ 'सेसा' शेषाः अवशिष्टा भवेयुस्तदा चन्द्रो द्वितीयामावास्यां परिसमापयतीति
६२६७ भावः तथाहि–स एव ध्रुवराशिः ६६ । ५। १ । द्वितयाममावास्याश्चिन्त्यमानत्वाद् द्वाभ्यां गुण्यते, जातं द्विगुणम्-द्वात्रिंशदधिकं मुहूर्तशतम् एकस्य च मुहूर्तस्य दश द्वापष्टिभागाः,
६२/६७