________________
चन्द्रप्रशतिसूत्रे
३८ ३२
२८
६२ ६७
भागस्य सप्तपष्टि भागान् विधाय तेभ्य' 'दुत्तीसं चुण्णियाभागा' द्वात्रिशत् चूर्णिकाभागः 'सेसा' शेपास्तिष्ठन्ति तदा सूर्यः प्रथमां पौर्णमासीं समापयतीतिभावः । तदेव दर्शयति-अत्रापि स एव पूर्वोक्तो ध्रुवराशि:- षट्षष्टिमुहूर्त्ताः, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः, एकस्य सप्तषष्टिभागस्य एकः सप्तषष्टि भागः (६६2142 ) इत्येवं रूपो प्रियते
७
४४८
-
६७
शृवा चास्याः पौर्णमास्याः प्रथमस्वाद, एकेन गुण्यते, जातं तदेव (६६-६३ - ततस्तस्मात् पुप्यशोधनकम् एकोनविंशतिमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः, (१९-४३ ३३) इत्येवं प्रमाणं शोध्यते अथास्य पुष्य
६३/६७
शोधनकस्य कथमुत्पत्तिः 'अत्रोच्यते अत्र पूर्वं युगपरिमाप्तिसमये पुष्पस्य त्रयोविंशतिः सप्तषष्टिभागाः (२३) परिपूर्णाः परिसमाप्ति गताः शेषाश्चतुश्चत्वारिंशद्भागाः (४४) अवतिष्ठन्ति, ततः शेषीभूताश्चतुश्चत्वारिंशत् सप्तपष्ठिभागाः (४४) मुहूर्त्तानयनार्थं त्रिंशता गुण्यते, जातानि विंशत्यधिकानि त्रयोदशशतानि (१३२० ) अस्य राशेसप्तपष्ट्या भागो हियते, लब्धा एकोनविंशति मुहूर्त्ताः (१९), तिष्ठन्ति शेषाः सप्तचत्वारिंशत् (४७) एते च द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातानि चतुर्दशाधिकानि एकोनत्रिंशच्छतानि (२९१४) । एपां सप्तपष्ट्या भागो ह्रियते लब्धात्रिचत्वारिंशद् द्वापष्टिभागाः ( स्थिताः शेपास्त्रयस्त्रिंशत् (३३), ते च सप्तषष्टिभागाः, तदेवमागतं पुष्प६२
४३.
शोधनकम्–एकोनविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः ' (१९४३ ३३) इति एष राशिर्ध्रुवराशेः (६६।५।१
७
शोध्यते । तत्र पट्पष्टे मुहूर्त्तेभ्य एकोनविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चात्सप्तचत्वारिंशत् (४७) एभ्य एको मुहूत्तों गृह्यते तदा स्थिताः पश्चात् पट्चत्वारिंशत (४६) गृहीतस्यैकस्य मुहूर्त्तस्य द्वापष्टि भागाः कर्त्तव्याः, ते च पश्र्वकरूपे द्वाषष्टिभागराशौ प्रक्षिप्यन्ते जाताः सप्तषष्टिर्द्वापष्टिभागा', तेभ्यविचत्वारिंशत् शोध्यन्ते स्थिताः पश्चाच्चतुर्विंशतिः (२४), एभ्य एक रूपमुपादीयते जाता त्रयोविंशतिः, गृहीतस्य एकस्य सप्तषष्टिभागाः क्रियन्ते ते च एककरूपे सप्तपष्टिभागे प्रक्षिप्यन्ते, जाता अष्टषष्टिः सप्तपष्टिभागा.
एभ्यस्त्रयस्त्रिंशत् शुद्धाः, स्थिताः पश्च
1