________________
चन्द्रातिप्रकाशिकाटीकाप्रा.१०प्रा०प्रा.२२सू.चन्द्रसूर्योवाकेननक्षत्रेणपौर्णमासींपरिसमापयति४४७ एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागाः, एकः सप्तपष्टि भागः (६६-५ ।।) एप ध्रुवराशि
६२६७ र्धियते, धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगं ज्ञातुमिच्छतीति एकेन गुण्यते, एकेन, गुणितो राशिः स एव स्थित तावानेव जातः, एतस्माद् राशेरभिजिन्नक्षत्रस्य नव मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति पिष्टिभागा. एकस्य च द्वापष्टि भागस्य पट्पष्टि सप्तपष्टिभागाः (९-२४ । ६६ )
६२ ६७ इत्येतत्परिमितं शोधनकं शोध्यते, तत्र प्रथमं पट्पष्टि मुहुर्तेभ्यो (६६) नव मुहूर्ताः शोध्यन्ते स्थिताः शेषाः सप्तपञ्चाशत् (५७) एभ्य एक मुहूर्त गृहीत्वा तस्य द्वापष्टिभागाः क्रियन्ते, ते च द्वापष्टि भागा अपि पञ्चकरूपे द्वापष्टि भागराशौ प्रक्षिप्यन्ते, जाताः सप्तपष्टि , द्वापष्टि भागाः (9) तेभ्यश्चतुर्विशतिः शोप्यते, स्थिताः पश्चात् त्रिचत्वारिंशत् (४३) तस्माद् एक रूपं गृहीत्वा तस्य सप्तपष्टि भगा क्रियन्ते, ते च सप्तपष्टिभागा अपि एकक रूपे सप्तपष्टिभागे प्रक्षिप्यन्ते जाता अष्टपष्टिः सप्तपष्टिभागाः (१) तेभ्यः पट्पष्टिः शोध्यते, स्थितौ शेपौ द्वौ सप्तपप्टि
६२ ६७
भागौ (५६ । १३+२), ततलिंशता मुहूर्तेः श्रवणः शोच्यते, स्थिताः पश्चात् षड्विंशति र्मुहूर्ताः शेषा अंकास्पटवेति (२६-४३, २। धनिष्टानक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिंशन्मुहूत्र्ते भ्यः पूर्वोक्तो राशिः शोध्यते तत मागतम् धनिष्ठानक्षत्रस्य त्रिपु मुहूर्तेपु, एकस्य च मुइत्तस्य एकोन विंशतिसंख्यकेषु सप्तपष्टिभागेषु' (३-१९। ६५) शेपेषु प्रथमा 'पौर्णमासी परिसमाप्तिमेति ॥१॥ ' साम्प्रतं सूर्यनक्षत्रयोगमाह-'त समयं चणं' इत्यादि 'तं समय चण' तस्मिन् समये खलु, अत्र सप्तम्यर्थे 'द्वितीया, 'प्राकृतत्वात् यस्मिन् समये धनिष्ठानक्षत्रं यथोक्तशेष चन्द्रेण युक्तं परिसमापयति तस्मिन्क्षणे 'सरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासी “जोएइ' युनक्ति परिसमापयति ? एवं गौतमेन पृष्टे भगवानाह-'ता 'पुव्वाफग्गुणीहिं' 'ता' तदा 'पुव्वाफग्गुणीहिं' पूर्वाफाल्गुनीभ्याम् पूर्वाफाल्गुनीनक्षत्रस्य द्वितारकत्वाद्विवचनम्, प्राकृते च'द्विवचनाभावाद बहुचनम्, तयोश्च 'पुव्वाफग्गुणीणं' पूर्वाफाल्गुन्यो स्तदानीं 'अट्ठावीसं मुहुत्ता' अष्टाविंशतिर्मुहूर्ताः, 'अद्वतीसं च वावद्विभागा मुहुत्तस्स' अष्टात्रिंशच्च द्वाषष्टि भागा मुहूर्तस्य, तथा 'वावद्विभागं च' एकंच द्वाषष्टिभागं 'सत्तढिहा छित्ता' सप्तषष्टिधा छित्वा, एकस्य द्वाषष्टि