________________
ww
w
.
.
.
.
.
.
.
.
- चन्द्रप्राप्तिसूत्र छित्त्वा द्वात्रिंशत् चूर्णिकाभागाः शेपाः । तावत् एतेषां खलु पञ्चानां संवत्सराणां द्वितीयां पौणमासी चन्द्रः केन नक्षत्रेण युनक्तिी, तावत् उत्तराप्रोष्ठपदाभ्याम् उत्तराप्रोष्ठपदयोः सप्तविशति मुहूर्ताः, चतुर्दश च द्वापण्टिभागाः मुहत्तस्य, द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा द्वापष्टि चणिका भागाः शेपाः, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति तावत् उत्तराफालगुनीभ्यो, उत्तराफाल्गुन्योः सप्तमुहूर्ताः त्रयस्त्रिशच्च द्वापष्टि', भागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छिया एकत्रिशर्णिका भागाशेपाः। तावत् पतेपी खलु पञ्चानां संवत्सराणां तृतीयां पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति ? तावत् अश्विनीभि., अश्विनीनां च एकविंशतिर्मुहर्ताः, नव च द्वापष्ट्रिभागा मुहूर्तस्य, द्वापटिंभार्ग च सप्तपष्टिधा छित्त्वा त्रिपष्टिश्चूर्णिका भागाः शेषाः, तस्मिन् समये च खलु सूर्यः, केन नक्षत्रेण युनक्ति ? तावत् चित्रायाः चित्रायाश्च एको मुहर्तः, अष्टाविशतिश्च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा त्रिंशत् चूर्णिका भागा. शेषाः तावत्, एतेषां खलु पञ्चानां संवत्सराणां द्वादशी पौर्णमासी चन्द्रकेन नक्षत्रेण युक्ति ? तावत् उत्तरा पाढाभ्यां, उत्तगपाढयो पड् विंशति मुहर्ताः षड्विंशतिश्च द्वाष्टिभागा मुहूर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा चतुष्पञ्चाशत् चूर्णिकाभागाः शेषाः तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?, तावत् पुनर्वसुना, पुनर्वसोः षोडश मुहर्ताः अष्ट च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा विंशतिश्चूर्णिका भागाः शेपाः तावत् पतेपां खलु पञ्चानां संवत्सराणां चरमां द्वषष्टिः पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति ? उत्तरापाढयो चरमसमये, तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? तावत् पुग्येण, पुष्यस्य पकोनविंशति मुहर्ता त्रिचत्वारिंशच्च द्वापष्टिभागा मुहर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्त्वा स्त्रिशत् चूर्णिकाभागाः शेषाः ॥८॥
व्याख्या-'ता एएसिणं' इति, 'ता' तावत् 'एएसि णं' एतेषां खलु पूर्वोक्तानां 'पंचण्ह' पञ्चानां 'संवच्छराणं' चन्द्रादिसवत्सराणां मध्ये 'पढमं पुण्णमासिणि' प्रथमां पौर्णमासी युगस्यादि भाविनी पौर्णमासी 'चंदे' चन्द्रः उपलक्षणात्सूर्यो वा 'केण णक्खत्तण' केन फिनामकेन नक्षत्रेणसह योगमुपागतः सन् 'जोएई' युनक्ति-परिसमापयति । भगवानाह-'ता धणिवाहि' इत्यादि, 'ता' इति तत्र युगे 'धणिहाहि धनिष्टाभिः तेषां पञ्चाना संवत्सराणां मध्ये प्रथम पौर्णमासी चन्द्रः धनिष्ठाभिः परिसमापयति । धनिष्ठा नक्षत्रस्य पञ्चतारकत्वाद्बहुवचनम् तदेव विशदयति'धनिहाणं' धनिष्ठाना धनिष्ठा नक्षत्रस्येत्यर्थः 'तिण्णि मुहुत्ता' त्रयो मुहर्ताः 'एगृणवीसं च वावटिभागा मुहत्तस्स' एकोनविंशतिश्च द्वापष्टि भागा मुहूर्तस्य, तथा 'वावद्विभागं च' एक द्वापष्टि भाग च 'सत्तट्टिहा' सप्तपष्टिधा सप्तपष्टिभागैः 'छित्ता' छित्वा विभज्य, एकस्य द्वापष्टिभागस्य सप्तपष्टि विभागान् कृत्वेत्यर्थः तेभ्यः ‘पण्णट्ठी' पञ्चपष्टिः 'चुण्णियामागा' चूर्णिका भागाः (३ ५५) शेपा, भवेयुस्तदा चन्द्रः प्रथमां पौर्णमासी समापयतीतिभावः । कथमेतदिल्याह-पौर्णमासी विषयक चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं कारणं प्रागुक्तमेव, तत्र पट्पष्टि-मुहूर्ताः,
ए
दर ६७