________________
चन्द्रातिप्रकाशिक टीक प्रा०१०प्रा.प्रा.२२ सू०७चन्द्रसूर्योवाकेननक्षत्रेणपौर्णमासीसमापयतीति४४५
N
अथ का पौर्णमासी चन्द्रः सूर्यो वा केन नक्षत्रेण युक्तः सन् परिसमापयतीति प्रतिपादयन्नाह'ता एएसिणं' इत्यादि ।
मूलम् -'ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केण णक्खत्तेणं जोएइ ? ता धणिहाहि, धणिट्ठाणं तिण्णि मुहुत्ता एग्णवीसं च वावद्विभागा मुहुत्तस्स, वावद्विभागं च सत्तट्टिहा छित्ता पण्णट्टी चुणियाभागा सेसा, तं समयं च णं सुरिए केणं णक्खत्तेणं जोएइ ? ता पुन्याफग्गुणीणं अट्ठावीस मुहुत्ता अट्टतीस वावट्ठीभागा मुहुतस्स, वावहिभागं च सत्तट्टिहा छित्ता दुत्तीसं चुणिया भागा सेसा । ता एएसि णं पंचण्डं संवच्छराणं दोच्चं पुण्णमासिणि चंदे कणं णक्खत्तेण जोएइ ? ता उत्तरापोवयाहिं, उत्तरापोहचयाणं सत्तावीसं मुहुत्ता, चोइस य वावट्ठिभागा मुहुत्तस्स, वावद्विभागं च सत्तहिहा छित्ता चउसट्ठी चुण्णिया भागा सेसा तं समयं च णं सूरे केणं णक्खत्तेणं जोएड ? ता-उत्तराफग्गुणीहि, उत्तराफरगुणीणं सत्त मुहुत्ता तेत्तीसं च वावट्ठीभागा मुहुत्तस्स, वावद्विभागं च सत्तहिहा छित्ता एक्कतीस चुण्णिया भागा सेसा । ता एएसिण पंचण्हं संवच्छराणं तच्चं पुण्णमासिणि चंदे केणं णक्खत्तेण जोएइ ?, ता अस्सीणीहिं, अस्सीणीणं एक्कवीस मुहुत्ता णव य वावद्विभागा मुहुत्तस्स, वावट्ठिभागं च सत्तढिहा छित्ता तेवढी चुण्णियाभागा सेसा, तं समयं च णं सूरिए केण णक्खत्तेण जोएइ ?, ना चित्ताए, चित्ताए एक्को मुहुत्तो, अट्ठावीस च चावट्ठी भागा मुहुत्तस्स, वावट्ठिभागं च सत्तट्ठिहा छित्ता तीसं चुणियाभागा सेसा । ता एएसिणं पंचण्डं संवच्छराण दुवालसम पुण्णमासिणि चंदे केणं णक्खत्तेणं जोएइ ?, ता उत्तरासाढाहिं, उत्तरासाढाणं छब्बीस मुहुत्ता छब्बीस च वावट्ठीभागा मुहुत्तस्स, वावद्विभागं च सत्तट्टिहा छित्ता चउप्पण्णं चुण्णिया भागा सेसा तं समयं च ण सूरिए के णं णक्खत्तेणं जोएइ ?, ता पुणव्वसुस्स सोलसमुहुत्ता, अट्टय वावद्विभागा मुहुत्तस्स, वावद्विभागं च सत्तहिहा छित्ता वीसं चुणिया भागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं चरमं वावहि पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएड ? उत्तरासाढाहिं उत्तरासाढाणं चरमसमए, तं समयं च णं सरिए केण णक्खत्तण जोएइ ?, ता पुस्सेणं, पुस्सस्स एगूणवीसं मुहुत्ता, तेतालीसं च वावहीभागा मुहत्तस्स वावठिभागं च सत्तहिा छित्ता तेत्तीस चुणियाभागा सेसा । सूत्र ॥८॥
छाया तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमां पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति १ तावत् धनिष्ठाभिः, धनिष्ठानां च त्रयो मुहूर्ताः, एकोनविंशतिश्च द्वा. पष्टिभागा मूहूर्तस्य, द्वापष्टिभाग च सप्तषष्टिधा छित्त्वा पञ्चषष्टि प्रचूर्णिका भागाः शेषाः। तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति १ तावत् पूर्वाफल्गुनीभ्यां पूर्वाफाल्गुन्योः अष्टाविंशति मुहूर्ताः , अत्रिंशच्च द्वाषष्टि र्भागा मुहर्त्तस्य, द्वाषष्टिभागं च सप्तषष्टिधा